| Singular | Dual | Plural |
Nominativo |
भुजमूलम्
bhujamūlam
|
भुजमूले
bhujamūle
|
भुजमूलानि
bhujamūlāni
|
Vocativo |
भुजमूल
bhujamūla
|
भुजमूले
bhujamūle
|
भुजमूलानि
bhujamūlāni
|
Acusativo |
भुजमूलम्
bhujamūlam
|
भुजमूले
bhujamūle
|
भुजमूलानि
bhujamūlāni
|
Instrumental |
भुजमूलेन
bhujamūlena
|
भुजमूलाभ्याम्
bhujamūlābhyām
|
भुजमूलैः
bhujamūlaiḥ
|
Dativo |
भुजमूलाय
bhujamūlāya
|
भुजमूलाभ्याम्
bhujamūlābhyām
|
भुजमूलेभ्यः
bhujamūlebhyaḥ
|
Ablativo |
भुजमूलात्
bhujamūlāt
|
भुजमूलाभ्याम्
bhujamūlābhyām
|
भुजमूलेभ्यः
bhujamūlebhyaḥ
|
Genitivo |
भुजमूलस्य
bhujamūlasya
|
भुजमूलयोः
bhujamūlayoḥ
|
भुजमूलानाम्
bhujamūlānām
|
Locativo |
भुजमूले
bhujamūle
|
भुजमूलयोः
bhujamūlayoḥ
|
भुजमूलेषु
bhujamūleṣu
|