Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजमूल bhujamūla, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजमूलम् bhujamūlam
भुजमूले bhujamūle
भुजमूलानि bhujamūlāni
Vocativo भुजमूल bhujamūla
भुजमूले bhujamūle
भुजमूलानि bhujamūlāni
Acusativo भुजमूलम् bhujamūlam
भुजमूले bhujamūle
भुजमूलानि bhujamūlāni
Instrumental भुजमूलेन bhujamūlena
भुजमूलाभ्याम् bhujamūlābhyām
भुजमूलैः bhujamūlaiḥ
Dativo भुजमूलाय bhujamūlāya
भुजमूलाभ्याम् bhujamūlābhyām
भुजमूलेभ्यः bhujamūlebhyaḥ
Ablativo भुजमूलात् bhujamūlāt
भुजमूलाभ्याम् bhujamūlābhyām
भुजमूलेभ्यः bhujamūlebhyaḥ
Genitivo भुजमूलस्य bhujamūlasya
भुजमूलयोः bhujamūlayoḥ
भुजमूलानाम् bhujamūlānām
Locativo भुजमूले bhujamūle
भुजमूलयोः bhujamūlayoḥ
भुजमूलेषु bhujamūleṣu