Singular | Dual | Plural | |
Nominative |
भुजशालि
bhujaśāli |
भुजशालिनी
bhujaśālinī |
भुजशालीनि
bhujaśālīni |
Vocative |
भुजशालि
bhujaśāli भुजशालिन् bhujaśālin |
भुजशालिनी
bhujaśālinī |
भुजशालीनि
bhujaśālīni |
Accusative |
भुजशालि
bhujaśāli |
भुजशालिनी
bhujaśālinī |
भुजशालीनि
bhujaśālīni |
Instrumental |
भुजशालिना
bhujaśālinā |
भुजशालिभ्याम्
bhujaśālibhyām |
भुजशालिभिः
bhujaśālibhiḥ |
Dative |
भुजशालिने
bhujaśāline |
भुजशालिभ्याम्
bhujaśālibhyām |
भुजशालिभ्यः
bhujaśālibhyaḥ |
Ablative |
भुजशालिनः
bhujaśālinaḥ |
भुजशालिभ्याम्
bhujaśālibhyām |
भुजशालिभ्यः
bhujaśālibhyaḥ |
Genitive |
भुजशालिनः
bhujaśālinaḥ |
भुजशालिनोः
bhujaśālinoḥ |
भुजशालिनाम्
bhujaśālinām |
Locative |
भुजशालिनि
bhujaśālini |
भुजशालिनोः
bhujaśālinoḥ |
भुजशालिषु
bhujaśāliṣu |