Singular | Dual | Plural | |
Nominativo |
भुजशालि
bhujaśāli |
भुजशालिनी
bhujaśālinī |
भुजशालीनि
bhujaśālīni |
Vocativo |
भुजशालि
bhujaśāli भुजशालिन् bhujaśālin |
भुजशालिनी
bhujaśālinī |
भुजशालीनि
bhujaśālīni |
Acusativo |
भुजशालि
bhujaśāli |
भुजशालिनी
bhujaśālinī |
भुजशालीनि
bhujaśālīni |
Instrumental |
भुजशालिना
bhujaśālinā |
भुजशालिभ्याम्
bhujaśālibhyām |
भुजशालिभिः
bhujaśālibhiḥ |
Dativo |
भुजशालिने
bhujaśāline |
भुजशालिभ्याम्
bhujaśālibhyām |
भुजशालिभ्यः
bhujaśālibhyaḥ |
Ablativo |
भुजशालिनः
bhujaśālinaḥ |
भुजशालिभ्याम्
bhujaśālibhyām |
भुजशालिभ्यः
bhujaśālibhyaḥ |
Genitivo |
भुजशालिनः
bhujaśālinaḥ |
भुजशालिनोः
bhujaśālinoḥ |
भुजशालिनाम्
bhujaśālinām |
Locativo |
भुजशालिनि
bhujaśālini |
भुजशालिनोः
bhujaśālinoḥ |
भुजशालिषु
bhujaśāliṣu |