Singular | Dual | Plural | |
Nominative |
भुजशिरः
bhujaśiraḥ |
भुजशिरसी
bhujaśirasī |
भुजशिरांसि
bhujaśirāṁsi |
Vocative |
भुजशिरः
bhujaśiraḥ |
भुजशिरसी
bhujaśirasī |
भुजशिरांसि
bhujaśirāṁsi |
Accusative |
भुजशिरः
bhujaśiraḥ |
भुजशिरसी
bhujaśirasī |
भुजशिरांसि
bhujaśirāṁsi |
Instrumental |
भुजशिरसा
bhujaśirasā |
भुजशिरोभ्याम्
bhujaśirobhyām |
भुजशिरोभिः
bhujaśirobhiḥ |
Dative |
भुजशिरसे
bhujaśirase |
भुजशिरोभ्याम्
bhujaśirobhyām |
भुजशिरोभ्यः
bhujaśirobhyaḥ |
Ablative |
भुजशिरसः
bhujaśirasaḥ |
भुजशिरोभ्याम्
bhujaśirobhyām |
भुजशिरोभ्यः
bhujaśirobhyaḥ |
Genitive |
भुजशिरसः
bhujaśirasaḥ |
भुजशिरसोः
bhujaśirasoḥ |
भुजशिरसाम्
bhujaśirasām |
Locative |
भुजशिरसि
bhujaśirasi |
भुजशिरसोः
bhujaśirasoḥ |
भुजशिरःसु
bhujaśiraḥsu भुजशिरस्सु bhujaśirassu |