Singular | Dual | Plural | |
Nominativo |
भुजशिरः
bhujaśiraḥ |
भुजशिरसी
bhujaśirasī |
भुजशिरांसि
bhujaśirāṁsi |
Vocativo |
भुजशिरः
bhujaśiraḥ |
भुजशिरसी
bhujaśirasī |
भुजशिरांसि
bhujaśirāṁsi |
Acusativo |
भुजशिरः
bhujaśiraḥ |
भुजशिरसी
bhujaśirasī |
भुजशिरांसि
bhujaśirāṁsi |
Instrumental |
भुजशिरसा
bhujaśirasā |
भुजशिरोभ्याम्
bhujaśirobhyām |
भुजशिरोभिः
bhujaśirobhiḥ |
Dativo |
भुजशिरसे
bhujaśirase |
भुजशिरोभ्याम्
bhujaśirobhyām |
भुजशिरोभ्यः
bhujaśirobhyaḥ |
Ablativo |
भुजशिरसः
bhujaśirasaḥ |
भुजशिरोभ्याम्
bhujaśirobhyām |
भुजशिरोभ्यः
bhujaśirobhyaḥ |
Genitivo |
भुजशिरसः
bhujaśirasaḥ |
भुजशिरसोः
bhujaśirasoḥ |
भुजशिरसाम्
bhujaśirasām |
Locativo |
भुजशिरसि
bhujaśirasi |
भुजशिरसोः
bhujaśirasoḥ |
भुजशिरःसु
bhujaśiraḥsu भुजशिरस्सु bhujaśirassu |