Sanskrit tools

Sanskrit declension


Declension of भुजाघात bhujāghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजाघातः bhujāghātaḥ
भुजाघातौ bhujāghātau
भुजाघाताः bhujāghātāḥ
Vocative भुजाघात bhujāghāta
भुजाघातौ bhujāghātau
भुजाघाताः bhujāghātāḥ
Accusative भुजाघातम् bhujāghātam
भुजाघातौ bhujāghātau
भुजाघातान् bhujāghātān
Instrumental भुजाघातेन bhujāghātena
भुजाघाताभ्याम् bhujāghātābhyām
भुजाघातैः bhujāghātaiḥ
Dative भुजाघाताय bhujāghātāya
भुजाघाताभ्याम् bhujāghātābhyām
भुजाघातेभ्यः bhujāghātebhyaḥ
Ablative भुजाघातात् bhujāghātāt
भुजाघाताभ्याम् bhujāghātābhyām
भुजाघातेभ्यः bhujāghātebhyaḥ
Genitive भुजाघातस्य bhujāghātasya
भुजाघातयोः bhujāghātayoḥ
भुजाघातानाम् bhujāghātānām
Locative भुजाघाते bhujāghāte
भुजाघातयोः bhujāghātayoḥ
भुजाघातेषु bhujāghāteṣu