| Singular | Dual | Plural |
Nominative |
भुजाघातः
bhujāghātaḥ
|
भुजाघातौ
bhujāghātau
|
भुजाघाताः
bhujāghātāḥ
|
Vocative |
भुजाघात
bhujāghāta
|
भुजाघातौ
bhujāghātau
|
भुजाघाताः
bhujāghātāḥ
|
Accusative |
भुजाघातम्
bhujāghātam
|
भुजाघातौ
bhujāghātau
|
भुजाघातान्
bhujāghātān
|
Instrumental |
भुजाघातेन
bhujāghātena
|
भुजाघाताभ्याम्
bhujāghātābhyām
|
भुजाघातैः
bhujāghātaiḥ
|
Dative |
भुजाघाताय
bhujāghātāya
|
भुजाघाताभ्याम्
bhujāghātābhyām
|
भुजाघातेभ्यः
bhujāghātebhyaḥ
|
Ablative |
भुजाघातात्
bhujāghātāt
|
भुजाघाताभ्याम्
bhujāghātābhyām
|
भुजाघातेभ्यः
bhujāghātebhyaḥ
|
Genitive |
भुजाघातस्य
bhujāghātasya
|
भुजाघातयोः
bhujāghātayoḥ
|
भुजाघातानाम्
bhujāghātānām
|
Locative |
भुजाघाते
bhujāghāte
|
भुजाघातयोः
bhujāghātayoḥ
|
भुजाघातेषु
bhujāghāteṣu
|