| Singular | Dual | Plural |
Nominativo |
भुजाघातः
bhujāghātaḥ
|
भुजाघातौ
bhujāghātau
|
भुजाघाताः
bhujāghātāḥ
|
Vocativo |
भुजाघात
bhujāghāta
|
भुजाघातौ
bhujāghātau
|
भुजाघाताः
bhujāghātāḥ
|
Acusativo |
भुजाघातम्
bhujāghātam
|
भुजाघातौ
bhujāghātau
|
भुजाघातान्
bhujāghātān
|
Instrumental |
भुजाघातेन
bhujāghātena
|
भुजाघाताभ्याम्
bhujāghātābhyām
|
भुजाघातैः
bhujāghātaiḥ
|
Dativo |
भुजाघाताय
bhujāghātāya
|
भुजाघाताभ्याम्
bhujāghātābhyām
|
भुजाघातेभ्यः
bhujāghātebhyaḥ
|
Ablativo |
भुजाघातात्
bhujāghātāt
|
भुजाघाताभ्याम्
bhujāghātābhyām
|
भुजाघातेभ्यः
bhujāghātebhyaḥ
|
Genitivo |
भुजाघातस्य
bhujāghātasya
|
भुजाघातयोः
bhujāghātayoḥ
|
भुजाघातानाम्
bhujāghātānām
|
Locativo |
भुजाघाते
bhujāghāte
|
भुजाघातयोः
bhujāghātayoḥ
|
भुजाघातेषु
bhujāghāteṣu
|