Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजाघात bhujāghāta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजाघातः bhujāghātaḥ
भुजाघातौ bhujāghātau
भुजाघाताः bhujāghātāḥ
Vocativo भुजाघात bhujāghāta
भुजाघातौ bhujāghātau
भुजाघाताः bhujāghātāḥ
Acusativo भुजाघातम् bhujāghātam
भुजाघातौ bhujāghātau
भुजाघातान् bhujāghātān
Instrumental भुजाघातेन bhujāghātena
भुजाघाताभ्याम् bhujāghātābhyām
भुजाघातैः bhujāghātaiḥ
Dativo भुजाघाताय bhujāghātāya
भुजाघाताभ्याम् bhujāghātābhyām
भुजाघातेभ्यः bhujāghātebhyaḥ
Ablativo भुजाघातात् bhujāghātāt
भुजाघाताभ्याम् bhujāghātābhyām
भुजाघातेभ्यः bhujāghātebhyaḥ
Genitivo भुजाघातस्य bhujāghātasya
भुजाघातयोः bhujāghātayoḥ
भुजाघातानाम् bhujāghātānām
Locativo भुजाघाते bhujāghāte
भुजाघातयोः bhujāghātayoḥ
भुजाघातेषु bhujāghāteṣu