Sanskrit tools

Sanskrit declension


Declension of भुजान्तर bhujāntara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजान्तरम् bhujāntaram
भुजान्तरे bhujāntare
भुजान्तराणि bhujāntarāṇi
Vocative भुजान्तर bhujāntara
भुजान्तरे bhujāntare
भुजान्तराणि bhujāntarāṇi
Accusative भुजान्तरम् bhujāntaram
भुजान्तरे bhujāntare
भुजान्तराणि bhujāntarāṇi
Instrumental भुजान्तरेण bhujāntareṇa
भुजान्तराभ्याम् bhujāntarābhyām
भुजान्तरैः bhujāntaraiḥ
Dative भुजान्तराय bhujāntarāya
भुजान्तराभ्याम् bhujāntarābhyām
भुजान्तरेभ्यः bhujāntarebhyaḥ
Ablative भुजान्तरात् bhujāntarāt
भुजान्तराभ्याम् bhujāntarābhyām
भुजान्तरेभ्यः bhujāntarebhyaḥ
Genitive भुजान्तरस्य bhujāntarasya
भुजान्तरयोः bhujāntarayoḥ
भुजान्तराणाम् bhujāntarāṇām
Locative भुजान्तरे bhujāntare
भुजान्तरयोः bhujāntarayoḥ
भुजान्तरेषु bhujāntareṣu