| Singular | Dual | Plural |
Nominativo |
भुजान्तरम्
bhujāntaram
|
भुजान्तरे
bhujāntare
|
भुजान्तराणि
bhujāntarāṇi
|
Vocativo |
भुजान्तर
bhujāntara
|
भुजान्तरे
bhujāntare
|
भुजान्तराणि
bhujāntarāṇi
|
Acusativo |
भुजान्तरम्
bhujāntaram
|
भुजान्तरे
bhujāntare
|
भुजान्तराणि
bhujāntarāṇi
|
Instrumental |
भुजान्तरेण
bhujāntareṇa
|
भुजान्तराभ्याम्
bhujāntarābhyām
|
भुजान्तरैः
bhujāntaraiḥ
|
Dativo |
भुजान्तराय
bhujāntarāya
|
भुजान्तराभ्याम्
bhujāntarābhyām
|
भुजान्तरेभ्यः
bhujāntarebhyaḥ
|
Ablativo |
भुजान्तरात्
bhujāntarāt
|
भुजान्तराभ्याम्
bhujāntarābhyām
|
भुजान्तरेभ्यः
bhujāntarebhyaḥ
|
Genitivo |
भुजान्तरस्य
bhujāntarasya
|
भुजान्तरयोः
bhujāntarayoḥ
|
भुजान्तराणाम्
bhujāntarāṇām
|
Locativo |
भुजान्तरे
bhujāntare
|
भुजान्तरयोः
bhujāntarayoḥ
|
भुजान्तरेषु
bhujāntareṣu
|