Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजान्तर bhujāntara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजान्तरम् bhujāntaram
भुजान्तरे bhujāntare
भुजान्तराणि bhujāntarāṇi
Vocativo भुजान्तर bhujāntara
भुजान्तरे bhujāntare
भुजान्तराणि bhujāntarāṇi
Acusativo भुजान्तरम् bhujāntaram
भुजान्तरे bhujāntare
भुजान्तराणि bhujāntarāṇi
Instrumental भुजान्तरेण bhujāntareṇa
भुजान्तराभ्याम् bhujāntarābhyām
भुजान्तरैः bhujāntaraiḥ
Dativo भुजान्तराय bhujāntarāya
भुजान्तराभ्याम् bhujāntarābhyām
भुजान्तरेभ्यः bhujāntarebhyaḥ
Ablativo भुजान्तरात् bhujāntarāt
भुजान्तराभ्याम् bhujāntarābhyām
भुजान्तरेभ्यः bhujāntarebhyaḥ
Genitivo भुजान्तरस्य bhujāntarasya
भुजान्तरयोः bhujāntarayoḥ
भुजान्तराणाम् bhujāntarāṇām
Locativo भुजान्तरे bhujāntare
भुजान्तरयोः bhujāntarayoḥ
भुजान्तरेषु bhujāntareṣu