| Singular | Dual | Plural |
Nominative |
भुजगदारणः
bhujagadāraṇaḥ
|
भुजगदारणौ
bhujagadāraṇau
|
भुजगदारणाः
bhujagadāraṇāḥ
|
Vocative |
भुजगदारण
bhujagadāraṇa
|
भुजगदारणौ
bhujagadāraṇau
|
भुजगदारणाः
bhujagadāraṇāḥ
|
Accusative |
भुजगदारणम्
bhujagadāraṇam
|
भुजगदारणौ
bhujagadāraṇau
|
भुजगदारणान्
bhujagadāraṇān
|
Instrumental |
भुजगदारणेन
bhujagadāraṇena
|
भुजगदारणाभ्याम्
bhujagadāraṇābhyām
|
भुजगदारणैः
bhujagadāraṇaiḥ
|
Dative |
भुजगदारणाय
bhujagadāraṇāya
|
भुजगदारणाभ्याम्
bhujagadāraṇābhyām
|
भुजगदारणेभ्यः
bhujagadāraṇebhyaḥ
|
Ablative |
भुजगदारणात्
bhujagadāraṇāt
|
भुजगदारणाभ्याम्
bhujagadāraṇābhyām
|
भुजगदारणेभ्यः
bhujagadāraṇebhyaḥ
|
Genitive |
भुजगदारणस्य
bhujagadāraṇasya
|
भुजगदारणयोः
bhujagadāraṇayoḥ
|
भुजगदारणानाम्
bhujagadāraṇānām
|
Locative |
भुजगदारणे
bhujagadāraṇe
|
भुजगदारणयोः
bhujagadāraṇayoḥ
|
भुजगदारणेषु
bhujagadāraṇeṣu
|