Sanskrit tools

Sanskrit declension


Declension of भुजगदारण bhujagadāraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगदारणः bhujagadāraṇaḥ
भुजगदारणौ bhujagadāraṇau
भुजगदारणाः bhujagadāraṇāḥ
Vocative भुजगदारण bhujagadāraṇa
भुजगदारणौ bhujagadāraṇau
भुजगदारणाः bhujagadāraṇāḥ
Accusative भुजगदारणम् bhujagadāraṇam
भुजगदारणौ bhujagadāraṇau
भुजगदारणान् bhujagadāraṇān
Instrumental भुजगदारणेन bhujagadāraṇena
भुजगदारणाभ्याम् bhujagadāraṇābhyām
भुजगदारणैः bhujagadāraṇaiḥ
Dative भुजगदारणाय bhujagadāraṇāya
भुजगदारणाभ्याम् bhujagadāraṇābhyām
भुजगदारणेभ्यः bhujagadāraṇebhyaḥ
Ablative भुजगदारणात् bhujagadāraṇāt
भुजगदारणाभ्याम् bhujagadāraṇābhyām
भुजगदारणेभ्यः bhujagadāraṇebhyaḥ
Genitive भुजगदारणस्य bhujagadāraṇasya
भुजगदारणयोः bhujagadāraṇayoḥ
भुजगदारणानाम् bhujagadāraṇānām
Locative भुजगदारणे bhujagadāraṇe
भुजगदारणयोः bhujagadāraṇayoḥ
भुजगदारणेषु bhujagadāraṇeṣu