Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजगदारण bhujagadāraṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजगदारणः bhujagadāraṇaḥ
भुजगदारणौ bhujagadāraṇau
भुजगदारणाः bhujagadāraṇāḥ
Vocativo भुजगदारण bhujagadāraṇa
भुजगदारणौ bhujagadāraṇau
भुजगदारणाः bhujagadāraṇāḥ
Acusativo भुजगदारणम् bhujagadāraṇam
भुजगदारणौ bhujagadāraṇau
भुजगदारणान् bhujagadāraṇān
Instrumental भुजगदारणेन bhujagadāraṇena
भुजगदारणाभ्याम् bhujagadāraṇābhyām
भुजगदारणैः bhujagadāraṇaiḥ
Dativo भुजगदारणाय bhujagadāraṇāya
भुजगदारणाभ्याम् bhujagadāraṇābhyām
भुजगदारणेभ्यः bhujagadāraṇebhyaḥ
Ablativo भुजगदारणात् bhujagadāraṇāt
भुजगदारणाभ्याम् bhujagadāraṇābhyām
भुजगदारणेभ्यः bhujagadāraṇebhyaḥ
Genitivo भुजगदारणस्य bhujagadāraṇasya
भुजगदारणयोः bhujagadāraṇayoḥ
भुजगदारणानाम् bhujagadāraṇānām
Locativo भुजगदारणे bhujagadāraṇe
भुजगदारणयोः bhujagadāraṇayoḥ
भुजगदारणेषु bhujagadāraṇeṣu