Sanskrit tools

Sanskrit declension


Declension of भुजगशिशुसृत bhujagaśiśusṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगशिशुसृतः bhujagaśiśusṛtaḥ
भुजगशिशुसृतौ bhujagaśiśusṛtau
भुजगशिशुसृताः bhujagaśiśusṛtāḥ
Vocative भुजगशिशुसृत bhujagaśiśusṛta
भुजगशिशुसृतौ bhujagaśiśusṛtau
भुजगशिशुसृताः bhujagaśiśusṛtāḥ
Accusative भुजगशिशुसृतम् bhujagaśiśusṛtam
भुजगशिशुसृतौ bhujagaśiśusṛtau
भुजगशिशुसृतान् bhujagaśiśusṛtān
Instrumental भुजगशिशुसृतेन bhujagaśiśusṛtena
भुजगशिशुसृताभ्याम् bhujagaśiśusṛtābhyām
भुजगशिशुसृतैः bhujagaśiśusṛtaiḥ
Dative भुजगशिशुसृताय bhujagaśiśusṛtāya
भुजगशिशुसृताभ्याम् bhujagaśiśusṛtābhyām
भुजगशिशुसृतेभ्यः bhujagaśiśusṛtebhyaḥ
Ablative भुजगशिशुसृतात् bhujagaśiśusṛtāt
भुजगशिशुसृताभ्याम् bhujagaśiśusṛtābhyām
भुजगशिशुसृतेभ्यः bhujagaśiśusṛtebhyaḥ
Genitive भुजगशिशुसृतस्य bhujagaśiśusṛtasya
भुजगशिशुसृतयोः bhujagaśiśusṛtayoḥ
भुजगशिशुसृतानाम् bhujagaśiśusṛtānām
Locative भुजगशिशुसृते bhujagaśiśusṛte
भुजगशिशुसृतयोः bhujagaśiśusṛtayoḥ
भुजगशिशुसृतेषु bhujagaśiśusṛteṣu