| Singular | Dual | Plural |
Nominativo |
भुजगशिशुसृतः
bhujagaśiśusṛtaḥ
|
भुजगशिशुसृतौ
bhujagaśiśusṛtau
|
भुजगशिशुसृताः
bhujagaśiśusṛtāḥ
|
Vocativo |
भुजगशिशुसृत
bhujagaśiśusṛta
|
भुजगशिशुसृतौ
bhujagaśiśusṛtau
|
भुजगशिशुसृताः
bhujagaśiśusṛtāḥ
|
Acusativo |
भुजगशिशुसृतम्
bhujagaśiśusṛtam
|
भुजगशिशुसृतौ
bhujagaśiśusṛtau
|
भुजगशिशुसृतान्
bhujagaśiśusṛtān
|
Instrumental |
भुजगशिशुसृतेन
bhujagaśiśusṛtena
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृतैः
bhujagaśiśusṛtaiḥ
|
Dativo |
भुजगशिशुसृताय
bhujagaśiśusṛtāya
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृतेभ्यः
bhujagaśiśusṛtebhyaḥ
|
Ablativo |
भुजगशिशुसृतात्
bhujagaśiśusṛtāt
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृतेभ्यः
bhujagaśiśusṛtebhyaḥ
|
Genitivo |
भुजगशिशुसृतस्य
bhujagaśiśusṛtasya
|
भुजगशिशुसृतयोः
bhujagaśiśusṛtayoḥ
|
भुजगशिशुसृतानाम्
bhujagaśiśusṛtānām
|
Locativo |
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृतयोः
bhujagaśiśusṛtayoḥ
|
भुजगशिशुसृतेषु
bhujagaśiśusṛteṣu
|