Sanskrit tools

Sanskrit declension


Declension of भुजगशिशुसृता bhujagaśiśusṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगशिशुसृता bhujagaśiśusṛtā
भुजगशिशुसृते bhujagaśiśusṛte
भुजगशिशुसृताः bhujagaśiśusṛtāḥ
Vocative भुजगशिशुसृते bhujagaśiśusṛte
भुजगशिशुसृते bhujagaśiśusṛte
भुजगशिशुसृताः bhujagaśiśusṛtāḥ
Accusative भुजगशिशुसृताम् bhujagaśiśusṛtām
भुजगशिशुसृते bhujagaśiśusṛte
भुजगशिशुसृताः bhujagaśiśusṛtāḥ
Instrumental भुजगशिशुसृतया bhujagaśiśusṛtayā
भुजगशिशुसृताभ्याम् bhujagaśiśusṛtābhyām
भुजगशिशुसृताभिः bhujagaśiśusṛtābhiḥ
Dative भुजगशिशुसृतायै bhujagaśiśusṛtāyai
भुजगशिशुसृताभ्याम् bhujagaśiśusṛtābhyām
भुजगशिशुसृताभ्यः bhujagaśiśusṛtābhyaḥ
Ablative भुजगशिशुसृतायाः bhujagaśiśusṛtāyāḥ
भुजगशिशुसृताभ्याम् bhujagaśiśusṛtābhyām
भुजगशिशुसृताभ्यः bhujagaśiśusṛtābhyaḥ
Genitive भुजगशिशुसृतायाः bhujagaśiśusṛtāyāḥ
भुजगशिशुसृतयोः bhujagaśiśusṛtayoḥ
भुजगशिशुसृतानाम् bhujagaśiśusṛtānām
Locative भुजगशिशुसृतायाम् bhujagaśiśusṛtāyām
भुजगशिशुसृतयोः bhujagaśiśusṛtayoḥ
भुजगशिशुसृतासु bhujagaśiśusṛtāsu