| Singular | Dual | Plural |
Nominativo |
भुजगशिशुसृता
bhujagaśiśusṛtā
|
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृताः
bhujagaśiśusṛtāḥ
|
Vocativo |
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृताः
bhujagaśiśusṛtāḥ
|
Acusativo |
भुजगशिशुसृताम्
bhujagaśiśusṛtām
|
भुजगशिशुसृते
bhujagaśiśusṛte
|
भुजगशिशुसृताः
bhujagaśiśusṛtāḥ
|
Instrumental |
भुजगशिशुसृतया
bhujagaśiśusṛtayā
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृताभिः
bhujagaśiśusṛtābhiḥ
|
Dativo |
भुजगशिशुसृतायै
bhujagaśiśusṛtāyai
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृताभ्यः
bhujagaśiśusṛtābhyaḥ
|
Ablativo |
भुजगशिशुसृतायाः
bhujagaśiśusṛtāyāḥ
|
भुजगशिशुसृताभ्याम्
bhujagaśiśusṛtābhyām
|
भुजगशिशुसृताभ्यः
bhujagaśiśusṛtābhyaḥ
|
Genitivo |
भुजगशिशुसृतायाः
bhujagaśiśusṛtāyāḥ
|
भुजगशिशुसृतयोः
bhujagaśiśusṛtayoḥ
|
भुजगशिशुसृतानाम्
bhujagaśiśusṛtānām
|
Locativo |
भुजगशिशुसृतायाम्
bhujagaśiśusṛtāyām
|
भुजगशिशुसृतयोः
bhujagaśiśusṛtayoḥ
|
भुजगशिशुसृतासु
bhujagaśiśusṛtāsu
|