| Singular | Dual | Plural |
Nominative |
भुजगात्मजा
bhujagātmajā
|
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजाः
bhujagātmajāḥ
|
Vocative |
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजाः
bhujagātmajāḥ
|
Accusative |
भुजगात्मजाम्
bhujagātmajām
|
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजाः
bhujagātmajāḥ
|
Instrumental |
भुजगात्मजया
bhujagātmajayā
|
भुजगात्मजाभ्याम्
bhujagātmajābhyām
|
भुजगात्मजाभिः
bhujagātmajābhiḥ
|
Dative |
भुजगात्मजायै
bhujagātmajāyai
|
भुजगात्मजाभ्याम्
bhujagātmajābhyām
|
भुजगात्मजाभ्यः
bhujagātmajābhyaḥ
|
Ablative |
भुजगात्मजायाः
bhujagātmajāyāḥ
|
भुजगात्मजाभ्याम्
bhujagātmajābhyām
|
भुजगात्मजाभ्यः
bhujagātmajābhyaḥ
|
Genitive |
भुजगात्मजायाः
bhujagātmajāyāḥ
|
भुजगात्मजयोः
bhujagātmajayoḥ
|
भुजगात्मजानाम्
bhujagātmajānām
|
Locative |
भुजगात्मजायाम्
bhujagātmajāyām
|
भुजगात्मजयोः
bhujagātmajayoḥ
|
भुजगात्मजासु
bhujagātmajāsu
|