Sanskrit tools

Sanskrit declension


Declension of भुजगात्मजा bhujagātmajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगात्मजा bhujagātmajā
भुजगात्मजे bhujagātmaje
भुजगात्मजाः bhujagātmajāḥ
Vocative भुजगात्मजे bhujagātmaje
भुजगात्मजे bhujagātmaje
भुजगात्मजाः bhujagātmajāḥ
Accusative भुजगात्मजाम् bhujagātmajām
भुजगात्मजे bhujagātmaje
भुजगात्मजाः bhujagātmajāḥ
Instrumental भुजगात्मजया bhujagātmajayā
भुजगात्मजाभ्याम् bhujagātmajābhyām
भुजगात्मजाभिः bhujagātmajābhiḥ
Dative भुजगात्मजायै bhujagātmajāyai
भुजगात्मजाभ्याम् bhujagātmajābhyām
भुजगात्मजाभ्यः bhujagātmajābhyaḥ
Ablative भुजगात्मजायाः bhujagātmajāyāḥ
भुजगात्मजाभ्याम् bhujagātmajābhyām
भुजगात्मजाभ्यः bhujagātmajābhyaḥ
Genitive भुजगात्मजायाः bhujagātmajāyāḥ
भुजगात्मजयोः bhujagātmajayoḥ
भुजगात्मजानाम् bhujagātmajānām
Locative भुजगात्मजायाम् bhujagātmajāyām
भुजगात्मजयोः bhujagātmajayoḥ
भुजगात्मजासु bhujagātmajāsu