| Singular | Dual | Plural |
Nominativo |
भुजगात्मजा
bhujagātmajā
|
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजाः
bhujagātmajāḥ
|
Vocativo |
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजाः
bhujagātmajāḥ
|
Acusativo |
भुजगात्मजाम्
bhujagātmajām
|
भुजगात्मजे
bhujagātmaje
|
भुजगात्मजाः
bhujagātmajāḥ
|
Instrumental |
भुजगात्मजया
bhujagātmajayā
|
भुजगात्मजाभ्याम्
bhujagātmajābhyām
|
भुजगात्मजाभिः
bhujagātmajābhiḥ
|
Dativo |
भुजगात्मजायै
bhujagātmajāyai
|
भुजगात्मजाभ्याम्
bhujagātmajābhyām
|
भुजगात्मजाभ्यः
bhujagātmajābhyaḥ
|
Ablativo |
भुजगात्मजायाः
bhujagātmajāyāḥ
|
भुजगात्मजाभ्याम्
bhujagātmajābhyām
|
भुजगात्मजाभ्यः
bhujagātmajābhyaḥ
|
Genitivo |
भुजगात्मजायाः
bhujagātmajāyāḥ
|
भुजगात्मजयोः
bhujagātmajayoḥ
|
भुजगात्मजानाम्
bhujagātmajānām
|
Locativo |
भुजगात्मजायाम्
bhujagātmajāyām
|
भुजगात्मजयोः
bhujagātmajayoḥ
|
भुजगात्मजासु
bhujagātmajāsu
|