Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजगात्मजा bhujagātmajā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजगात्मजा bhujagātmajā
भुजगात्मजे bhujagātmaje
भुजगात्मजाः bhujagātmajāḥ
Vocativo भुजगात्मजे bhujagātmaje
भुजगात्मजे bhujagātmaje
भुजगात्मजाः bhujagātmajāḥ
Acusativo भुजगात्मजाम् bhujagātmajām
भुजगात्मजे bhujagātmaje
भुजगात्मजाः bhujagātmajāḥ
Instrumental भुजगात्मजया bhujagātmajayā
भुजगात्मजाभ्याम् bhujagātmajābhyām
भुजगात्मजाभिः bhujagātmajābhiḥ
Dativo भुजगात्मजायै bhujagātmajāyai
भुजगात्मजाभ्याम् bhujagātmajābhyām
भुजगात्मजाभ्यः bhujagātmajābhyaḥ
Ablativo भुजगात्मजायाः bhujagātmajāyāḥ
भुजगात्मजाभ्याम् bhujagātmajābhyām
भुजगात्मजाभ्यः bhujagātmajābhyaḥ
Genitivo भुजगात्मजायाः bhujagātmajāyāḥ
भुजगात्मजयोः bhujagātmajayoḥ
भुजगात्मजानाम् bhujagātmajānām
Locativo भुजगात्मजायाम् bhujagātmajāyām
भुजगात्मजयोः bhujagātmajayoḥ
भुजगात्मजासु bhujagātmajāsu