Sanskrit tools

Sanskrit declension


Declension of भुजगान्तक bhujagāntaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगान्तकः bhujagāntakaḥ
भुजगान्तकौ bhujagāntakau
भुजगान्तकाः bhujagāntakāḥ
Vocative भुजगान्तक bhujagāntaka
भुजगान्तकौ bhujagāntakau
भुजगान्तकाः bhujagāntakāḥ
Accusative भुजगान्तकम् bhujagāntakam
भुजगान्तकौ bhujagāntakau
भुजगान्तकान् bhujagāntakān
Instrumental भुजगान्तकेन bhujagāntakena
भुजगान्तकाभ्याम् bhujagāntakābhyām
भुजगान्तकैः bhujagāntakaiḥ
Dative भुजगान्तकाय bhujagāntakāya
भुजगान्तकाभ्याम् bhujagāntakābhyām
भुजगान्तकेभ्यः bhujagāntakebhyaḥ
Ablative भुजगान्तकात् bhujagāntakāt
भुजगान्तकाभ्याम् bhujagāntakābhyām
भुजगान्तकेभ्यः bhujagāntakebhyaḥ
Genitive भुजगान्तकस्य bhujagāntakasya
भुजगान्तकयोः bhujagāntakayoḥ
भुजगान्तकानाम् bhujagāntakānām
Locative भुजगान्तके bhujagāntake
भुजगान्तकयोः bhujagāntakayoḥ
भुजगान्तकेषु bhujagāntakeṣu