| Singular | Dual | Plural |
Nominative |
भुजगान्तकः
bhujagāntakaḥ
|
भुजगान्तकौ
bhujagāntakau
|
भुजगान्तकाः
bhujagāntakāḥ
|
Vocative |
भुजगान्तक
bhujagāntaka
|
भुजगान्तकौ
bhujagāntakau
|
भुजगान्तकाः
bhujagāntakāḥ
|
Accusative |
भुजगान्तकम्
bhujagāntakam
|
भुजगान्तकौ
bhujagāntakau
|
भुजगान्तकान्
bhujagāntakān
|
Instrumental |
भुजगान्तकेन
bhujagāntakena
|
भुजगान्तकाभ्याम्
bhujagāntakābhyām
|
भुजगान्तकैः
bhujagāntakaiḥ
|
Dative |
भुजगान्तकाय
bhujagāntakāya
|
भुजगान्तकाभ्याम्
bhujagāntakābhyām
|
भुजगान्तकेभ्यः
bhujagāntakebhyaḥ
|
Ablative |
भुजगान्तकात्
bhujagāntakāt
|
भुजगान्तकाभ्याम्
bhujagāntakābhyām
|
भुजगान्तकेभ्यः
bhujagāntakebhyaḥ
|
Genitive |
भुजगान्तकस्य
bhujagāntakasya
|
भुजगान्तकयोः
bhujagāntakayoḥ
|
भुजगान्तकानाम्
bhujagāntakānām
|
Locative |
भुजगान्तके
bhujagāntake
|
भुजगान्तकयोः
bhujagāntakayoḥ
|
भुजगान्तकेषु
bhujagāntakeṣu
|