Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजगान्तक bhujagāntaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजगान्तकः bhujagāntakaḥ
भुजगान्तकौ bhujagāntakau
भुजगान्तकाः bhujagāntakāḥ
Vocativo भुजगान्तक bhujagāntaka
भुजगान्तकौ bhujagāntakau
भुजगान्तकाः bhujagāntakāḥ
Acusativo भुजगान्तकम् bhujagāntakam
भुजगान्तकौ bhujagāntakau
भुजगान्तकान् bhujagāntakān
Instrumental भुजगान्तकेन bhujagāntakena
भुजगान्तकाभ्याम् bhujagāntakābhyām
भुजगान्तकैः bhujagāntakaiḥ
Dativo भुजगान्तकाय bhujagāntakāya
भुजगान्तकाभ्याम् bhujagāntakābhyām
भुजगान्तकेभ्यः bhujagāntakebhyaḥ
Ablativo भुजगान्तकात् bhujagāntakāt
भुजगान्तकाभ्याम् bhujagāntakābhyām
भुजगान्तकेभ्यः bhujagāntakebhyaḥ
Genitivo भुजगान्तकस्य bhujagāntakasya
भुजगान्तकयोः bhujagāntakayoḥ
भुजगान्तकानाम् bhujagāntakānām
Locativo भुजगान्तके bhujagāntake
भुजगान्तकयोः bhujagāntakayoḥ
भुजगान्तकेषु bhujagāntakeṣu