| Singular | Dual | Plural |
Nominative |
भुजगाभोजी
bhujagābhojī
|
भुजगाभोजिनौ
bhujagābhojinau
|
भुजगाभोजिनः
bhujagābhojinaḥ
|
Vocative |
भुजगाभोजिन्
bhujagābhojin
|
भुजगाभोजिनौ
bhujagābhojinau
|
भुजगाभोजिनः
bhujagābhojinaḥ
|
Accusative |
भुजगाभोजिनम्
bhujagābhojinam
|
भुजगाभोजिनौ
bhujagābhojinau
|
भुजगाभोजिनः
bhujagābhojinaḥ
|
Instrumental |
भुजगाभोजिना
bhujagābhojinā
|
भुजगाभोजिभ्याम्
bhujagābhojibhyām
|
भुजगाभोजिभिः
bhujagābhojibhiḥ
|
Dative |
भुजगाभोजिने
bhujagābhojine
|
भुजगाभोजिभ्याम्
bhujagābhojibhyām
|
भुजगाभोजिभ्यः
bhujagābhojibhyaḥ
|
Ablative |
भुजगाभोजिनः
bhujagābhojinaḥ
|
भुजगाभोजिभ्याम्
bhujagābhojibhyām
|
भुजगाभोजिभ्यः
bhujagābhojibhyaḥ
|
Genitive |
भुजगाभोजिनः
bhujagābhojinaḥ
|
भुजगाभोजिनोः
bhujagābhojinoḥ
|
भुजगाभोजिनाम्
bhujagābhojinām
|
Locative |
भुजगाभोजिनि
bhujagābhojini
|
भुजगाभोजिनोः
bhujagābhojinoḥ
|
भुजगाभोजिषु
bhujagābhojiṣu
|