Sanskrit tools

Sanskrit declension


Declension of भुजगाभोजिन् bhujagābhojin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भुजगाभोजी bhujagābhojī
भुजगाभोजिनौ bhujagābhojinau
भुजगाभोजिनः bhujagābhojinaḥ
Vocative भुजगाभोजिन् bhujagābhojin
भुजगाभोजिनौ bhujagābhojinau
भुजगाभोजिनः bhujagābhojinaḥ
Accusative भुजगाभोजिनम् bhujagābhojinam
भुजगाभोजिनौ bhujagābhojinau
भुजगाभोजिनः bhujagābhojinaḥ
Instrumental भुजगाभोजिना bhujagābhojinā
भुजगाभोजिभ्याम् bhujagābhojibhyām
भुजगाभोजिभिः bhujagābhojibhiḥ
Dative भुजगाभोजिने bhujagābhojine
भुजगाभोजिभ्याम् bhujagābhojibhyām
भुजगाभोजिभ्यः bhujagābhojibhyaḥ
Ablative भुजगाभोजिनः bhujagābhojinaḥ
भुजगाभोजिभ्याम् bhujagābhojibhyām
भुजगाभोजिभ्यः bhujagābhojibhyaḥ
Genitive भुजगाभोजिनः bhujagābhojinaḥ
भुजगाभोजिनोः bhujagābhojinoḥ
भुजगाभोजिनाम् bhujagābhojinām
Locative भुजगाभोजिनि bhujagābhojini
भुजगाभोजिनोः bhujagābhojinoḥ
भुजगाभोजिषु bhujagābhojiṣu