| Singular | Dual | Plural |
Nominativo |
भुजगाभोजी
bhujagābhojī
|
भुजगाभोजिनौ
bhujagābhojinau
|
भुजगाभोजिनः
bhujagābhojinaḥ
|
Vocativo |
भुजगाभोजिन्
bhujagābhojin
|
भुजगाभोजिनौ
bhujagābhojinau
|
भुजगाभोजिनः
bhujagābhojinaḥ
|
Acusativo |
भुजगाभोजिनम्
bhujagābhojinam
|
भुजगाभोजिनौ
bhujagābhojinau
|
भुजगाभोजिनः
bhujagābhojinaḥ
|
Instrumental |
भुजगाभोजिना
bhujagābhojinā
|
भुजगाभोजिभ्याम्
bhujagābhojibhyām
|
भुजगाभोजिभिः
bhujagābhojibhiḥ
|
Dativo |
भुजगाभोजिने
bhujagābhojine
|
भुजगाभोजिभ्याम्
bhujagābhojibhyām
|
भुजगाभोजिभ्यः
bhujagābhojibhyaḥ
|
Ablativo |
भुजगाभोजिनः
bhujagābhojinaḥ
|
भुजगाभोजिभ्याम्
bhujagābhojibhyām
|
भुजगाभोजिभ्यः
bhujagābhojibhyaḥ
|
Genitivo |
भुजगाभोजिनः
bhujagābhojinaḥ
|
भुजगाभोजिनोः
bhujagābhojinoḥ
|
भुजगाभोजिनाम्
bhujagābhojinām
|
Locativo |
भुजगाभोजिनि
bhujagābhojini
|
भुजगाभोजिनोः
bhujagābhojinoḥ
|
भुजगाभोजिषु
bhujagābhojiṣu
|