Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजगाभोजिन् bhujagābhojin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भुजगाभोजी bhujagābhojī
भुजगाभोजिनौ bhujagābhojinau
भुजगाभोजिनः bhujagābhojinaḥ
Vocativo भुजगाभोजिन् bhujagābhojin
भुजगाभोजिनौ bhujagābhojinau
भुजगाभोजिनः bhujagābhojinaḥ
Acusativo भुजगाभोजिनम् bhujagābhojinam
भुजगाभोजिनौ bhujagābhojinau
भुजगाभोजिनः bhujagābhojinaḥ
Instrumental भुजगाभोजिना bhujagābhojinā
भुजगाभोजिभ्याम् bhujagābhojibhyām
भुजगाभोजिभिः bhujagābhojibhiḥ
Dativo भुजगाभोजिने bhujagābhojine
भुजगाभोजिभ्याम् bhujagābhojibhyām
भुजगाभोजिभ्यः bhujagābhojibhyaḥ
Ablativo भुजगाभोजिनः bhujagābhojinaḥ
भुजगाभोजिभ्याम् bhujagābhojibhyām
भुजगाभोजिभ्यः bhujagābhojibhyaḥ
Genitivo भुजगाभोजिनः bhujagābhojinaḥ
भुजगाभोजिनोः bhujagābhojinoḥ
भुजगाभोजिनाम् bhujagābhojinām
Locativo भुजगाभोजिनि bhujagābhojini
भुजगाभोजिनोः bhujagābhojinoḥ
भुजगाभोजिषु bhujagābhojiṣu