Sanskrit tools

Sanskrit declension


Declension of भुजगारि bhujagāri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगारिः bhujagāriḥ
भुजगारी bhujagārī
भुजगारयः bhujagārayaḥ
Vocative भुजगारे bhujagāre
भुजगारी bhujagārī
भुजगारयः bhujagārayaḥ
Accusative भुजगारिम् bhujagārim
भुजगारी bhujagārī
भुजगारीन् bhujagārīn
Instrumental भुजगारिणा bhujagāriṇā
भुजगारिभ्याम् bhujagāribhyām
भुजगारिभिः bhujagāribhiḥ
Dative भुजगारये bhujagāraye
भुजगारिभ्याम् bhujagāribhyām
भुजगारिभ्यः bhujagāribhyaḥ
Ablative भुजगारेः bhujagāreḥ
भुजगारिभ्याम् bhujagāribhyām
भुजगारिभ्यः bhujagāribhyaḥ
Genitive भुजगारेः bhujagāreḥ
भुजगार्योः bhujagāryoḥ
भुजगारीणाम् bhujagārīṇām
Locative भुजगारौ bhujagārau
भुजगार्योः bhujagāryoḥ
भुजगारिषु bhujagāriṣu