| Singular | Dual | Plural |
Nominativo |
भुजगारिः
bhujagāriḥ
|
भुजगारी
bhujagārī
|
भुजगारयः
bhujagārayaḥ
|
Vocativo |
भुजगारे
bhujagāre
|
भुजगारी
bhujagārī
|
भुजगारयः
bhujagārayaḥ
|
Acusativo |
भुजगारिम्
bhujagārim
|
भुजगारी
bhujagārī
|
भुजगारीन्
bhujagārīn
|
Instrumental |
भुजगारिणा
bhujagāriṇā
|
भुजगारिभ्याम्
bhujagāribhyām
|
भुजगारिभिः
bhujagāribhiḥ
|
Dativo |
भुजगारये
bhujagāraye
|
भुजगारिभ्याम्
bhujagāribhyām
|
भुजगारिभ्यः
bhujagāribhyaḥ
|
Ablativo |
भुजगारेः
bhujagāreḥ
|
भुजगारिभ्याम्
bhujagāribhyām
|
भुजगारिभ्यः
bhujagāribhyaḥ
|
Genitivo |
भुजगारेः
bhujagāreḥ
|
भुजगार्योः
bhujagāryoḥ
|
भुजगारीणाम्
bhujagārīṇām
|
Locativo |
भुजगारौ
bhujagārau
|
भुजगार्योः
bhujagāryoḥ
|
भुजगारिषु
bhujagāriṣu
|