Sanskrit tools

Sanskrit declension


Declension of भुजगाशन bhujagāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगाशनः bhujagāśanaḥ
भुजगाशनौ bhujagāśanau
भुजगाशनाः bhujagāśanāḥ
Vocative भुजगाशन bhujagāśana
भुजगाशनौ bhujagāśanau
भुजगाशनाः bhujagāśanāḥ
Accusative भुजगाशनम् bhujagāśanam
भुजगाशनौ bhujagāśanau
भुजगाशनान् bhujagāśanān
Instrumental भुजगाशनेन bhujagāśanena
भुजगाशनाभ्याम् bhujagāśanābhyām
भुजगाशनैः bhujagāśanaiḥ
Dative भुजगाशनाय bhujagāśanāya
भुजगाशनाभ्याम् bhujagāśanābhyām
भुजगाशनेभ्यः bhujagāśanebhyaḥ
Ablative भुजगाशनात् bhujagāśanāt
भुजगाशनाभ्याम् bhujagāśanābhyām
भुजगाशनेभ्यः bhujagāśanebhyaḥ
Genitive भुजगाशनस्य bhujagāśanasya
भुजगाशनयोः bhujagāśanayoḥ
भुजगाशनानाम् bhujagāśanānām
Locative भुजगाशने bhujagāśane
भुजगाशनयोः bhujagāśanayoḥ
भुजगाशनेषु bhujagāśaneṣu