| Singular | Dual | Plural |
Nominativo |
भुजगाशनः
bhujagāśanaḥ
|
भुजगाशनौ
bhujagāśanau
|
भुजगाशनाः
bhujagāśanāḥ
|
Vocativo |
भुजगाशन
bhujagāśana
|
भुजगाशनौ
bhujagāśanau
|
भुजगाशनाः
bhujagāśanāḥ
|
Acusativo |
भुजगाशनम्
bhujagāśanam
|
भुजगाशनौ
bhujagāśanau
|
भुजगाशनान्
bhujagāśanān
|
Instrumental |
भुजगाशनेन
bhujagāśanena
|
भुजगाशनाभ्याम्
bhujagāśanābhyām
|
भुजगाशनैः
bhujagāśanaiḥ
|
Dativo |
भुजगाशनाय
bhujagāśanāya
|
भुजगाशनाभ्याम्
bhujagāśanābhyām
|
भुजगाशनेभ्यः
bhujagāśanebhyaḥ
|
Ablativo |
भुजगाशनात्
bhujagāśanāt
|
भुजगाशनाभ्याम्
bhujagāśanābhyām
|
भुजगाशनेभ्यः
bhujagāśanebhyaḥ
|
Genitivo |
भुजगाशनस्य
bhujagāśanasya
|
भुजगाशनयोः
bhujagāśanayoḥ
|
भुजगाशनानाम्
bhujagāśanānām
|
Locativo |
भुजगाशने
bhujagāśane
|
भुजगाशनयोः
bhujagāśanayoḥ
|
भुजगाशनेषु
bhujagāśaneṣu
|