Sanskrit tools

Sanskrit declension


Declension of भुजगाह्वय bhujagāhvaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजगाह्वयम् bhujagāhvayam
भुजगाह्वये bhujagāhvaye
भुजगाह्वयानि bhujagāhvayāni
Vocative भुजगाह्वय bhujagāhvaya
भुजगाह्वये bhujagāhvaye
भुजगाह्वयानि bhujagāhvayāni
Accusative भुजगाह्वयम् bhujagāhvayam
भुजगाह्वये bhujagāhvaye
भुजगाह्वयानि bhujagāhvayāni
Instrumental भुजगाह्वयेन bhujagāhvayena
भुजगाह्वयाभ्याम् bhujagāhvayābhyām
भुजगाह्वयैः bhujagāhvayaiḥ
Dative भुजगाह्वयाय bhujagāhvayāya
भुजगाह्वयाभ्याम् bhujagāhvayābhyām
भुजगाह्वयेभ्यः bhujagāhvayebhyaḥ
Ablative भुजगाह्वयात् bhujagāhvayāt
भुजगाह्वयाभ्याम् bhujagāhvayābhyām
भुजगाह्वयेभ्यः bhujagāhvayebhyaḥ
Genitive भुजगाह्वयस्य bhujagāhvayasya
भुजगाह्वययोः bhujagāhvayayoḥ
भुजगाह्वयानाम् bhujagāhvayānām
Locative भुजगाह्वये bhujagāhvaye
भुजगाह्वययोः bhujagāhvayayoḥ
भुजगाह्वयेषु bhujagāhvayeṣu