| Singular | Dual | Plural |
Nominative |
भुजगाह्वयम्
bhujagāhvayam
|
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वयानि
bhujagāhvayāni
|
Vocative |
भुजगाह्वय
bhujagāhvaya
|
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वयानि
bhujagāhvayāni
|
Accusative |
भुजगाह्वयम्
bhujagāhvayam
|
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वयानि
bhujagāhvayāni
|
Instrumental |
भुजगाह्वयेन
bhujagāhvayena
|
भुजगाह्वयाभ्याम्
bhujagāhvayābhyām
|
भुजगाह्वयैः
bhujagāhvayaiḥ
|
Dative |
भुजगाह्वयाय
bhujagāhvayāya
|
भुजगाह्वयाभ्याम्
bhujagāhvayābhyām
|
भुजगाह्वयेभ्यः
bhujagāhvayebhyaḥ
|
Ablative |
भुजगाह्वयात्
bhujagāhvayāt
|
भुजगाह्वयाभ्याम्
bhujagāhvayābhyām
|
भुजगाह्वयेभ्यः
bhujagāhvayebhyaḥ
|
Genitive |
भुजगाह्वयस्य
bhujagāhvayasya
|
भुजगाह्वययोः
bhujagāhvayayoḥ
|
भुजगाह्वयानाम्
bhujagāhvayānām
|
Locative |
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वययोः
bhujagāhvayayoḥ
|
भुजगाह्वयेषु
bhujagāhvayeṣu
|