| Singular | Dual | Plural |
Nominativo |
भुजगाह्वयम्
bhujagāhvayam
|
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वयानि
bhujagāhvayāni
|
Vocativo |
भुजगाह्वय
bhujagāhvaya
|
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वयानि
bhujagāhvayāni
|
Acusativo |
भुजगाह्वयम्
bhujagāhvayam
|
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वयानि
bhujagāhvayāni
|
Instrumental |
भुजगाह्वयेन
bhujagāhvayena
|
भुजगाह्वयाभ्याम्
bhujagāhvayābhyām
|
भुजगाह्वयैः
bhujagāhvayaiḥ
|
Dativo |
भुजगाह्वयाय
bhujagāhvayāya
|
भुजगाह्वयाभ्याम्
bhujagāhvayābhyām
|
भुजगाह्वयेभ्यः
bhujagāhvayebhyaḥ
|
Ablativo |
भुजगाह्वयात्
bhujagāhvayāt
|
भुजगाह्वयाभ्याम्
bhujagāhvayābhyām
|
भुजगाह्वयेभ्यः
bhujagāhvayebhyaḥ
|
Genitivo |
भुजगाह्वयस्य
bhujagāhvayasya
|
भुजगाह्वययोः
bhujagāhvayayoḥ
|
भुजगाह्वयानाम्
bhujagāhvayānām
|
Locativo |
भुजगाह्वये
bhujagāhvaye
|
भुजगाह्वययोः
bhujagāhvayayoḥ
|
भुजगाह्वयेषु
bhujagāhvayeṣu
|