Singular | Dual | Plural | |
Nominative |
भुजंगः
bhujaṁgaḥ |
भुजंगौ
bhujaṁgau |
भुजंगाः
bhujaṁgāḥ |
Vocative |
भुजंग
bhujaṁga |
भुजंगौ
bhujaṁgau |
भुजंगाः
bhujaṁgāḥ |
Accusative |
भुजंगम्
bhujaṁgam |
भुजंगौ
bhujaṁgau |
भुजंगान्
bhujaṁgān |
Instrumental |
भुजंगेन
bhujaṁgena |
भुजंगाभ्याम्
bhujaṁgābhyām |
भुजंगैः
bhujaṁgaiḥ |
Dative |
भुजंगाय
bhujaṁgāya |
भुजंगाभ्याम्
bhujaṁgābhyām |
भुजंगेभ्यः
bhujaṁgebhyaḥ |
Ablative |
भुजंगात्
bhujaṁgāt |
भुजंगाभ्याम्
bhujaṁgābhyām |
भुजंगेभ्यः
bhujaṁgebhyaḥ |
Genitive |
भुजंगस्य
bhujaṁgasya |
भुजंगयोः
bhujaṁgayoḥ |
भुजंगानाम्
bhujaṁgānām |
Locative |
भुजंगे
bhujaṁge |
भुजंगयोः
bhujaṁgayoḥ |
भुजंगेषु
bhujaṁgeṣu |