Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंग bhujaṁga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगः bhujaṁgaḥ
भुजंगौ bhujaṁgau
भुजंगाः bhujaṁgāḥ
Vocativo भुजंग bhujaṁga
भुजंगौ bhujaṁgau
भुजंगाः bhujaṁgāḥ
Acusativo भुजंगम् bhujaṁgam
भुजंगौ bhujaṁgau
भुजंगान् bhujaṁgān
Instrumental भुजंगेन bhujaṁgena
भुजंगाभ्याम् bhujaṁgābhyām
भुजंगैः bhujaṁgaiḥ
Dativo भुजंगाय bhujaṁgāya
भुजंगाभ्याम् bhujaṁgābhyām
भुजंगेभ्यः bhujaṁgebhyaḥ
Ablativo भुजंगात् bhujaṁgāt
भुजंगाभ्याम् bhujaṁgābhyām
भुजंगेभ्यः bhujaṁgebhyaḥ
Genitivo भुजंगस्य bhujaṁgasya
भुजंगयोः bhujaṁgayoḥ
भुजंगानाम् bhujaṁgānām
Locativo भुजंगे bhujaṁge
भुजंगयोः bhujaṁgayoḥ
भुजंगेषु bhujaṁgeṣu