Sanskrit tools

Sanskrit declension


Declension of भुजंगघातिनी bhujaṁgaghātinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुजंगघातिनी bhujaṁgaghātinī
भुजंगघातिन्यौ bhujaṁgaghātinyau
भुजंगघातिन्यः bhujaṁgaghātinyaḥ
Vocative भुजंगघातिनि bhujaṁgaghātini
भुजंगघातिन्यौ bhujaṁgaghātinyau
भुजंगघातिन्यः bhujaṁgaghātinyaḥ
Accusative भुजंगघातिनीम् bhujaṁgaghātinīm
भुजंगघातिन्यौ bhujaṁgaghātinyau
भुजंगघातिनीः bhujaṁgaghātinīḥ
Instrumental भुजंगघातिन्या bhujaṁgaghātinyā
भुजंगघातिनीभ्याम् bhujaṁgaghātinībhyām
भुजंगघातिनीभिः bhujaṁgaghātinībhiḥ
Dative भुजंगघातिन्यै bhujaṁgaghātinyai
भुजंगघातिनीभ्याम् bhujaṁgaghātinībhyām
भुजंगघातिनीभ्यः bhujaṁgaghātinībhyaḥ
Ablative भुजंगघातिन्याः bhujaṁgaghātinyāḥ
भुजंगघातिनीभ्याम् bhujaṁgaghātinībhyām
भुजंगघातिनीभ्यः bhujaṁgaghātinībhyaḥ
Genitive भुजंगघातिन्याः bhujaṁgaghātinyāḥ
भुजंगघातिन्योः bhujaṁgaghātinyoḥ
भुजंगघातिनीनाम् bhujaṁgaghātinīnām
Locative भुजंगघातिन्याम् bhujaṁgaghātinyām
भुजंगघातिन्योः bhujaṁgaghātinyoḥ
भुजंगघातिनीषु bhujaṁgaghātinīṣu