| Singular | Dual | Plural |
Nominative |
भुजंगघातिनी
bhujaṁgaghātinī
|
भुजंगघातिन्यौ
bhujaṁgaghātinyau
|
भुजंगघातिन्यः
bhujaṁgaghātinyaḥ
|
Vocative |
भुजंगघातिनि
bhujaṁgaghātini
|
भुजंगघातिन्यौ
bhujaṁgaghātinyau
|
भुजंगघातिन्यः
bhujaṁgaghātinyaḥ
|
Accusative |
भुजंगघातिनीम्
bhujaṁgaghātinīm
|
भुजंगघातिन्यौ
bhujaṁgaghātinyau
|
भुजंगघातिनीः
bhujaṁgaghātinīḥ
|
Instrumental |
भुजंगघातिन्या
bhujaṁgaghātinyā
|
भुजंगघातिनीभ्याम्
bhujaṁgaghātinībhyām
|
भुजंगघातिनीभिः
bhujaṁgaghātinībhiḥ
|
Dative |
भुजंगघातिन्यै
bhujaṁgaghātinyai
|
भुजंगघातिनीभ्याम्
bhujaṁgaghātinībhyām
|
भुजंगघातिनीभ्यः
bhujaṁgaghātinībhyaḥ
|
Ablative |
भुजंगघातिन्याः
bhujaṁgaghātinyāḥ
|
भुजंगघातिनीभ्याम्
bhujaṁgaghātinībhyām
|
भुजंगघातिनीभ्यः
bhujaṁgaghātinībhyaḥ
|
Genitive |
भुजंगघातिन्याः
bhujaṁgaghātinyāḥ
|
भुजंगघातिन्योः
bhujaṁgaghātinyoḥ
|
भुजंगघातिनीनाम्
bhujaṁgaghātinīnām
|
Locative |
भुजंगघातिन्याम्
bhujaṁgaghātinyām
|
भुजंगघातिन्योः
bhujaṁgaghātinyoḥ
|
भुजंगघातिनीषु
bhujaṁgaghātinīṣu
|