Sanskrit tools

Sanskrit declension


Declension of भुजंगजिह्वा bhujaṁgajihvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगजिह्वा bhujaṁgajihvā
भुजंगजिह्वे bhujaṁgajihve
भुजंगजिह्वाः bhujaṁgajihvāḥ
Vocative भुजंगजिह्वे bhujaṁgajihve
भुजंगजिह्वे bhujaṁgajihve
भुजंगजिह्वाः bhujaṁgajihvāḥ
Accusative भुजंगजिह्वाम् bhujaṁgajihvām
भुजंगजिह्वे bhujaṁgajihve
भुजंगजिह्वाः bhujaṁgajihvāḥ
Instrumental भुजंगजिह्वया bhujaṁgajihvayā
भुजंगजिह्वाभ्याम् bhujaṁgajihvābhyām
भुजंगजिह्वाभिः bhujaṁgajihvābhiḥ
Dative भुजंगजिह्वायै bhujaṁgajihvāyai
भुजंगजिह्वाभ्याम् bhujaṁgajihvābhyām
भुजंगजिह्वाभ्यः bhujaṁgajihvābhyaḥ
Ablative भुजंगजिह्वायाः bhujaṁgajihvāyāḥ
भुजंगजिह्वाभ्याम् bhujaṁgajihvābhyām
भुजंगजिह्वाभ्यः bhujaṁgajihvābhyaḥ
Genitive भुजंगजिह्वायाः bhujaṁgajihvāyāḥ
भुजंगजिह्वयोः bhujaṁgajihvayoḥ
भुजंगजिह्वानाम् bhujaṁgajihvānām
Locative भुजंगजिह्वायाम् bhujaṁgajihvāyām
भुजंगजिह्वयोः bhujaṁgajihvayoḥ
भुजंगजिह्वासु bhujaṁgajihvāsu