| Singular | Dual | Plural |
Nominativo |
भुजंगजिह्वा
bhujaṁgajihvā
|
भुजंगजिह्वे
bhujaṁgajihve
|
भुजंगजिह्वाः
bhujaṁgajihvāḥ
|
Vocativo |
भुजंगजिह्वे
bhujaṁgajihve
|
भुजंगजिह्वे
bhujaṁgajihve
|
भुजंगजिह्वाः
bhujaṁgajihvāḥ
|
Acusativo |
भुजंगजिह्वाम्
bhujaṁgajihvām
|
भुजंगजिह्वे
bhujaṁgajihve
|
भुजंगजिह्वाः
bhujaṁgajihvāḥ
|
Instrumental |
भुजंगजिह्वया
bhujaṁgajihvayā
|
भुजंगजिह्वाभ्याम्
bhujaṁgajihvābhyām
|
भुजंगजिह्वाभिः
bhujaṁgajihvābhiḥ
|
Dativo |
भुजंगजिह्वायै
bhujaṁgajihvāyai
|
भुजंगजिह्वाभ्याम्
bhujaṁgajihvābhyām
|
भुजंगजिह्वाभ्यः
bhujaṁgajihvābhyaḥ
|
Ablativo |
भुजंगजिह्वायाः
bhujaṁgajihvāyāḥ
|
भुजंगजिह्वाभ्याम्
bhujaṁgajihvābhyām
|
भुजंगजिह्वाभ्यः
bhujaṁgajihvābhyaḥ
|
Genitivo |
भुजंगजिह्वायाः
bhujaṁgajihvāyāḥ
|
भुजंगजिह्वयोः
bhujaṁgajihvayoḥ
|
भुजंगजिह्वानाम्
bhujaṁgajihvānām
|
Locativo |
भुजंगजिह्वायाम्
bhujaṁgajihvāyām
|
भुजंगजिह्वयोः
bhujaṁgajihvayoḥ
|
भुजंगजिह्वासु
bhujaṁgajihvāsu
|