| Singular | Dual | Plural |
Nominative |
भुजंगपिहितः
bhujaṁgapihitaḥ
|
भुजंगपिहितौ
bhujaṁgapihitau
|
भुजंगपिहिताः
bhujaṁgapihitāḥ
|
Vocative |
भुजंगपिहित
bhujaṁgapihita
|
भुजंगपिहितौ
bhujaṁgapihitau
|
भुजंगपिहिताः
bhujaṁgapihitāḥ
|
Accusative |
भुजंगपिहितम्
bhujaṁgapihitam
|
भुजंगपिहितौ
bhujaṁgapihitau
|
भुजंगपिहितान्
bhujaṁgapihitān
|
Instrumental |
भुजंगपिहितेन
bhujaṁgapihitena
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहितैः
bhujaṁgapihitaiḥ
|
Dative |
भुजंगपिहिताय
bhujaṁgapihitāya
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहितेभ्यः
bhujaṁgapihitebhyaḥ
|
Ablative |
भुजंगपिहितात्
bhujaṁgapihitāt
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहितेभ्यः
bhujaṁgapihitebhyaḥ
|
Genitive |
भुजंगपिहितस्य
bhujaṁgapihitasya
|
भुजंगपिहितयोः
bhujaṁgapihitayoḥ
|
भुजंगपिहितानाम्
bhujaṁgapihitānām
|
Locative |
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहितयोः
bhujaṁgapihitayoḥ
|
भुजंगपिहितेषु
bhujaṁgapihiteṣu
|