Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगपिहित bhujaṁgapihita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगपिहितः bhujaṁgapihitaḥ
भुजंगपिहितौ bhujaṁgapihitau
भुजंगपिहिताः bhujaṁgapihitāḥ
Vocativo भुजंगपिहित bhujaṁgapihita
भुजंगपिहितौ bhujaṁgapihitau
भुजंगपिहिताः bhujaṁgapihitāḥ
Acusativo भुजंगपिहितम् bhujaṁgapihitam
भुजंगपिहितौ bhujaṁgapihitau
भुजंगपिहितान् bhujaṁgapihitān
Instrumental भुजंगपिहितेन bhujaṁgapihitena
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितैः bhujaṁgapihitaiḥ
Dativo भुजंगपिहिताय bhujaṁgapihitāya
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितेभ्यः bhujaṁgapihitebhyaḥ
Ablativo भुजंगपिहितात् bhujaṁgapihitāt
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितेभ्यः bhujaṁgapihitebhyaḥ
Genitivo भुजंगपिहितस्य bhujaṁgapihitasya
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितानाम् bhujaṁgapihitānām
Locativo भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितेषु bhujaṁgapihiteṣu