| Singular | Dual | Plural |
Nominative |
भुजंगपिहिता
bhujaṁgapihitā
|
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहिताः
bhujaṁgapihitāḥ
|
Vocative |
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहिताः
bhujaṁgapihitāḥ
|
Accusative |
भुजंगपिहिताम्
bhujaṁgapihitām
|
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहिताः
bhujaṁgapihitāḥ
|
Instrumental |
भुजंगपिहितया
bhujaṁgapihitayā
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहिताभिः
bhujaṁgapihitābhiḥ
|
Dative |
भुजंगपिहितायै
bhujaṁgapihitāyai
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहिताभ्यः
bhujaṁgapihitābhyaḥ
|
Ablative |
भुजंगपिहितायाः
bhujaṁgapihitāyāḥ
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहिताभ्यः
bhujaṁgapihitābhyaḥ
|
Genitive |
भुजंगपिहितायाः
bhujaṁgapihitāyāḥ
|
भुजंगपिहितयोः
bhujaṁgapihitayoḥ
|
भुजंगपिहितानाम्
bhujaṁgapihitānām
|
Locative |
भुजंगपिहितायाम्
bhujaṁgapihitāyām
|
भुजंगपिहितयोः
bhujaṁgapihitayoḥ
|
भुजंगपिहितासु
bhujaṁgapihitāsu
|