Sanskrit tools

Sanskrit declension


Declension of भुजंगपिहिता bhujaṁgapihitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगपिहिता bhujaṁgapihitā
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिताः bhujaṁgapihitāḥ
Vocative भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिताः bhujaṁgapihitāḥ
Accusative भुजंगपिहिताम् bhujaṁgapihitām
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिताः bhujaṁgapihitāḥ
Instrumental भुजंगपिहितया bhujaṁgapihitayā
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहिताभिः bhujaṁgapihitābhiḥ
Dative भुजंगपिहितायै bhujaṁgapihitāyai
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहिताभ्यः bhujaṁgapihitābhyaḥ
Ablative भुजंगपिहितायाः bhujaṁgapihitāyāḥ
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहिताभ्यः bhujaṁgapihitābhyaḥ
Genitive भुजंगपिहितायाः bhujaṁgapihitāyāḥ
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितानाम् bhujaṁgapihitānām
Locative भुजंगपिहितायाम् bhujaṁgapihitāyām
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितासु bhujaṁgapihitāsu