Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगपिहिता bhujaṁgapihitā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगपिहिता bhujaṁgapihitā
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिताः bhujaṁgapihitāḥ
Vocativo भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिताः bhujaṁgapihitāḥ
Acusativo भुजंगपिहिताम् bhujaṁgapihitām
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहिताः bhujaṁgapihitāḥ
Instrumental भुजंगपिहितया bhujaṁgapihitayā
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहिताभिः bhujaṁgapihitābhiḥ
Dativo भुजंगपिहितायै bhujaṁgapihitāyai
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहिताभ्यः bhujaṁgapihitābhyaḥ
Ablativo भुजंगपिहितायाः bhujaṁgapihitāyāḥ
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहिताभ्यः bhujaṁgapihitābhyaḥ
Genitivo भुजंगपिहितायाः bhujaṁgapihitāyāḥ
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितानाम् bhujaṁgapihitānām
Locativo भुजंगपिहितायाम् bhujaṁgapihitāyām
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितासु bhujaṁgapihitāsu