Sanskrit tools

Sanskrit declension


Declension of भुजंगपिहित bhujaṁgapihita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगपिहितम् bhujaṁgapihitam
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितानि bhujaṁgapihitāni
Vocative भुजंगपिहित bhujaṁgapihita
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितानि bhujaṁgapihitāni
Accusative भुजंगपिहितम् bhujaṁgapihitam
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितानि bhujaṁgapihitāni
Instrumental भुजंगपिहितेन bhujaṁgapihitena
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितैः bhujaṁgapihitaiḥ
Dative भुजंगपिहिताय bhujaṁgapihitāya
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितेभ्यः bhujaṁgapihitebhyaḥ
Ablative भुजंगपिहितात् bhujaṁgapihitāt
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितेभ्यः bhujaṁgapihitebhyaḥ
Genitive भुजंगपिहितस्य bhujaṁgapihitasya
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितानाम् bhujaṁgapihitānām
Locative भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितेषु bhujaṁgapihiteṣu