Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगपिहित bhujaṁgapihita, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगपिहितम् bhujaṁgapihitam
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितानि bhujaṁgapihitāni
Vocativo भुजंगपिहित bhujaṁgapihita
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितानि bhujaṁgapihitāni
Acusativo भुजंगपिहितम् bhujaṁgapihitam
भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितानि bhujaṁgapihitāni
Instrumental भुजंगपिहितेन bhujaṁgapihitena
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितैः bhujaṁgapihitaiḥ
Dativo भुजंगपिहिताय bhujaṁgapihitāya
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितेभ्यः bhujaṁgapihitebhyaḥ
Ablativo भुजंगपिहितात् bhujaṁgapihitāt
भुजंगपिहिताभ्याम् bhujaṁgapihitābhyām
भुजंगपिहितेभ्यः bhujaṁgapihitebhyaḥ
Genitivo भुजंगपिहितस्य bhujaṁgapihitasya
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितानाम् bhujaṁgapihitānām
Locativo भुजंगपिहिते bhujaṁgapihite
भुजंगपिहितयोः bhujaṁgapihitayoḥ
भुजंगपिहितेषु bhujaṁgapihiteṣu