| Singular | Dual | Plural |
Nominativo |
भुजंगपिहितम्
bhujaṁgapihitam
|
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहितानि
bhujaṁgapihitāni
|
Vocativo |
भुजंगपिहित
bhujaṁgapihita
|
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहितानि
bhujaṁgapihitāni
|
Acusativo |
भुजंगपिहितम्
bhujaṁgapihitam
|
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहितानि
bhujaṁgapihitāni
|
Instrumental |
भुजंगपिहितेन
bhujaṁgapihitena
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहितैः
bhujaṁgapihitaiḥ
|
Dativo |
भुजंगपिहिताय
bhujaṁgapihitāya
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहितेभ्यः
bhujaṁgapihitebhyaḥ
|
Ablativo |
भुजंगपिहितात्
bhujaṁgapihitāt
|
भुजंगपिहिताभ्याम्
bhujaṁgapihitābhyām
|
भुजंगपिहितेभ्यः
bhujaṁgapihitebhyaḥ
|
Genitivo |
भुजंगपिहितस्य
bhujaṁgapihitasya
|
भुजंगपिहितयोः
bhujaṁgapihitayoḥ
|
भुजंगपिहितानाम्
bhujaṁgapihitānām
|
Locativo |
भुजंगपिहिते
bhujaṁgapihite
|
भुजंगपिहितयोः
bhujaṁgapihitayoḥ
|
भुजंगपिहितेषु
bhujaṁgapihiteṣu
|