| Singular | Dual | Plural |
Nominative |
भुजंगप्रयातम्
bhujaṁgaprayātam
|
भुजंगप्रयाते
bhujaṁgaprayāte
|
भुजंगप्रयातानि
bhujaṁgaprayātāni
|
Vocative |
भुजंगप्रयात
bhujaṁgaprayāta
|
भुजंगप्रयाते
bhujaṁgaprayāte
|
भुजंगप्रयातानि
bhujaṁgaprayātāni
|
Accusative |
भुजंगप्रयातम्
bhujaṁgaprayātam
|
भुजंगप्रयाते
bhujaṁgaprayāte
|
भुजंगप्रयातानि
bhujaṁgaprayātāni
|
Instrumental |
भुजंगप्रयातेन
bhujaṁgaprayātena
|
भुजंगप्रयाताभ्याम्
bhujaṁgaprayātābhyām
|
भुजंगप्रयातैः
bhujaṁgaprayātaiḥ
|
Dative |
भुजंगप्रयाताय
bhujaṁgaprayātāya
|
भुजंगप्रयाताभ्याम्
bhujaṁgaprayātābhyām
|
भुजंगप्रयातेभ्यः
bhujaṁgaprayātebhyaḥ
|
Ablative |
भुजंगप्रयातात्
bhujaṁgaprayātāt
|
भुजंगप्रयाताभ्याम्
bhujaṁgaprayātābhyām
|
भुजंगप्रयातेभ्यः
bhujaṁgaprayātebhyaḥ
|
Genitive |
भुजंगप्रयातस्य
bhujaṁgaprayātasya
|
भुजंगप्रयातयोः
bhujaṁgaprayātayoḥ
|
भुजंगप्रयातानाम्
bhujaṁgaprayātānām
|
Locative |
भुजंगप्रयाते
bhujaṁgaprayāte
|
भुजंगप्रयातयोः
bhujaṁgaprayātayoḥ
|
भुजंगप्रयातेषु
bhujaṁgaprayāteṣu
|