Sanskrit tools

Sanskrit declension


Declension of भुजंगप्रयात bhujaṁgaprayāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगप्रयातम् bhujaṁgaprayātam
भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातानि bhujaṁgaprayātāni
Vocative भुजंगप्रयात bhujaṁgaprayāta
भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातानि bhujaṁgaprayātāni
Accusative भुजंगप्रयातम् bhujaṁgaprayātam
भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातानि bhujaṁgaprayātāni
Instrumental भुजंगप्रयातेन bhujaṁgaprayātena
भुजंगप्रयाताभ्याम् bhujaṁgaprayātābhyām
भुजंगप्रयातैः bhujaṁgaprayātaiḥ
Dative भुजंगप्रयाताय bhujaṁgaprayātāya
भुजंगप्रयाताभ्याम् bhujaṁgaprayātābhyām
भुजंगप्रयातेभ्यः bhujaṁgaprayātebhyaḥ
Ablative भुजंगप्रयातात् bhujaṁgaprayātāt
भुजंगप्रयाताभ्याम् bhujaṁgaprayātābhyām
भुजंगप्रयातेभ्यः bhujaṁgaprayātebhyaḥ
Genitive भुजंगप्रयातस्य bhujaṁgaprayātasya
भुजंगप्रयातयोः bhujaṁgaprayātayoḥ
भुजंगप्रयातानाम् bhujaṁgaprayātānām
Locative भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातयोः bhujaṁgaprayātayoḥ
भुजंगप्रयातेषु bhujaṁgaprayāteṣu