Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगप्रयात bhujaṁgaprayāta, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगप्रयातम् bhujaṁgaprayātam
भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातानि bhujaṁgaprayātāni
Vocativo भुजंगप्रयात bhujaṁgaprayāta
भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातानि bhujaṁgaprayātāni
Acusativo भुजंगप्रयातम् bhujaṁgaprayātam
भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातानि bhujaṁgaprayātāni
Instrumental भुजंगप्रयातेन bhujaṁgaprayātena
भुजंगप्रयाताभ्याम् bhujaṁgaprayātābhyām
भुजंगप्रयातैः bhujaṁgaprayātaiḥ
Dativo भुजंगप्रयाताय bhujaṁgaprayātāya
भुजंगप्रयाताभ्याम् bhujaṁgaprayātābhyām
भुजंगप्रयातेभ्यः bhujaṁgaprayātebhyaḥ
Ablativo भुजंगप्रयातात् bhujaṁgaprayātāt
भुजंगप्रयाताभ्याम् bhujaṁgaprayātābhyām
भुजंगप्रयातेभ्यः bhujaṁgaprayātebhyaḥ
Genitivo भुजंगप्रयातस्य bhujaṁgaprayātasya
भुजंगप्रयातयोः bhujaṁgaprayātayoḥ
भुजंगप्रयातानाम् bhujaṁgaprayātānām
Locativo भुजंगप्रयाते bhujaṁgaprayāte
भुजंगप्रयातयोः bhujaṁgaprayātayoḥ
भुजंगप्रयातेषु bhujaṁgaprayāteṣu