Sanskrit tools

Sanskrit declension


Declension of भुजंगभोगिन् bhujaṁgabhogin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative भुजंगभोगी bhujaṁgabhogī
भुजंगभोगिनौ bhujaṁgabhoginau
भुजंगभोगिनः bhujaṁgabhoginaḥ
Vocative भुजंगभोगिन् bhujaṁgabhogin
भुजंगभोगिनौ bhujaṁgabhoginau
भुजंगभोगिनः bhujaṁgabhoginaḥ
Accusative भुजंगभोगिनम् bhujaṁgabhoginam
भुजंगभोगिनौ bhujaṁgabhoginau
भुजंगभोगिनः bhujaṁgabhoginaḥ
Instrumental भुजंगभोगिना bhujaṁgabhoginā
भुजंगभोगिभ्याम् bhujaṁgabhogibhyām
भुजंगभोगिभिः bhujaṁgabhogibhiḥ
Dative भुजंगभोगिने bhujaṁgabhogine
भुजंगभोगिभ्याम् bhujaṁgabhogibhyām
भुजंगभोगिभ्यः bhujaṁgabhogibhyaḥ
Ablative भुजंगभोगिनः bhujaṁgabhoginaḥ
भुजंगभोगिभ्याम् bhujaṁgabhogibhyām
भुजंगभोगिभ्यः bhujaṁgabhogibhyaḥ
Genitive भुजंगभोगिनः bhujaṁgabhoginaḥ
भुजंगभोगिनोः bhujaṁgabhoginoḥ
भुजंगभोगिनाम् bhujaṁgabhoginām
Locative भुजंगभोगिनि bhujaṁgabhogini
भुजंगभोगिनोः bhujaṁgabhoginoḥ
भुजंगभोगिषु bhujaṁgabhogiṣu