| Singular | Dual | Plural |
Nominative |
भुजंगभोगी
bhujaṁgabhogī
|
भुजंगभोगिनौ
bhujaṁgabhoginau
|
भुजंगभोगिनः
bhujaṁgabhoginaḥ
|
Vocative |
भुजंगभोगिन्
bhujaṁgabhogin
|
भुजंगभोगिनौ
bhujaṁgabhoginau
|
भुजंगभोगिनः
bhujaṁgabhoginaḥ
|
Accusative |
भुजंगभोगिनम्
bhujaṁgabhoginam
|
भुजंगभोगिनौ
bhujaṁgabhoginau
|
भुजंगभोगिनः
bhujaṁgabhoginaḥ
|
Instrumental |
भुजंगभोगिना
bhujaṁgabhoginā
|
भुजंगभोगिभ्याम्
bhujaṁgabhogibhyām
|
भुजंगभोगिभिः
bhujaṁgabhogibhiḥ
|
Dative |
भुजंगभोगिने
bhujaṁgabhogine
|
भुजंगभोगिभ्याम्
bhujaṁgabhogibhyām
|
भुजंगभोगिभ्यः
bhujaṁgabhogibhyaḥ
|
Ablative |
भुजंगभोगिनः
bhujaṁgabhoginaḥ
|
भुजंगभोगिभ्याम्
bhujaṁgabhogibhyām
|
भुजंगभोगिभ्यः
bhujaṁgabhogibhyaḥ
|
Genitive |
भुजंगभोगिनः
bhujaṁgabhoginaḥ
|
भुजंगभोगिनोः
bhujaṁgabhoginoḥ
|
भुजंगभोगिनाम्
bhujaṁgabhoginām
|
Locative |
भुजंगभोगिनि
bhujaṁgabhogini
|
भुजंगभोगिनोः
bhujaṁgabhoginoḥ
|
भुजंगभोगिषु
bhujaṁgabhogiṣu
|