Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंगभोगिन् bhujaṁgabhogin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo भुजंगभोगी bhujaṁgabhogī
भुजंगभोगिनौ bhujaṁgabhoginau
भुजंगभोगिनः bhujaṁgabhoginaḥ
Vocativo भुजंगभोगिन् bhujaṁgabhogin
भुजंगभोगिनौ bhujaṁgabhoginau
भुजंगभोगिनः bhujaṁgabhoginaḥ
Acusativo भुजंगभोगिनम् bhujaṁgabhoginam
भुजंगभोगिनौ bhujaṁgabhoginau
भुजंगभोगिनः bhujaṁgabhoginaḥ
Instrumental भुजंगभोगिना bhujaṁgabhoginā
भुजंगभोगिभ्याम् bhujaṁgabhogibhyām
भुजंगभोगिभिः bhujaṁgabhogibhiḥ
Dativo भुजंगभोगिने bhujaṁgabhogine
भुजंगभोगिभ्याम् bhujaṁgabhogibhyām
भुजंगभोगिभ्यः bhujaṁgabhogibhyaḥ
Ablativo भुजंगभोगिनः bhujaṁgabhoginaḥ
भुजंगभोगिभ्याम् bhujaṁgabhogibhyām
भुजंगभोगिभ्यः bhujaṁgabhogibhyaḥ
Genitivo भुजंगभोगिनः bhujaṁgabhoginaḥ
भुजंगभोगिनोः bhujaṁgabhoginoḥ
भुजंगभोगिनाम् bhujaṁgabhoginām
Locativo भुजंगभोगिनि bhujaṁgabhogini
भुजंगभोगिनोः bhujaṁgabhoginoḥ
भुजंगभोगिषु bhujaṁgabhogiṣu