| Singular | Dual | Plural |
Nominative |
भुजंगलता
bhujaṁgalatā
|
भुजंगलते
bhujaṁgalate
|
भुजंगलताः
bhujaṁgalatāḥ
|
Vocative |
भुजंगलते
bhujaṁgalate
|
भुजंगलते
bhujaṁgalate
|
भुजंगलताः
bhujaṁgalatāḥ
|
Accusative |
भुजंगलताम्
bhujaṁgalatām
|
भुजंगलते
bhujaṁgalate
|
भुजंगलताः
bhujaṁgalatāḥ
|
Instrumental |
भुजंगलतया
bhujaṁgalatayā
|
भुजंगलताभ्याम्
bhujaṁgalatābhyām
|
भुजंगलताभिः
bhujaṁgalatābhiḥ
|
Dative |
भुजंगलतायै
bhujaṁgalatāyai
|
भुजंगलताभ्याम्
bhujaṁgalatābhyām
|
भुजंगलताभ्यः
bhujaṁgalatābhyaḥ
|
Ablative |
भुजंगलतायाः
bhujaṁgalatāyāḥ
|
भुजंगलताभ्याम्
bhujaṁgalatābhyām
|
भुजंगलताभ्यः
bhujaṁgalatābhyaḥ
|
Genitive |
भुजंगलतायाः
bhujaṁgalatāyāḥ
|
भुजंगलतयोः
bhujaṁgalatayoḥ
|
भुजंगलतानाम्
bhujaṁgalatānām
|
Locative |
भुजंगलतायाम्
bhujaṁgalatāyām
|
भुजंगलतयोः
bhujaṁgalatayoḥ
|
भुजंगलतासु
bhujaṁgalatāsu
|