| Singular | Dual | Plural |
Nominativo |
भुजंगलता
bhujaṁgalatā
|
भुजंगलते
bhujaṁgalate
|
भुजंगलताः
bhujaṁgalatāḥ
|
Vocativo |
भुजंगलते
bhujaṁgalate
|
भुजंगलते
bhujaṁgalate
|
भुजंगलताः
bhujaṁgalatāḥ
|
Acusativo |
भुजंगलताम्
bhujaṁgalatām
|
भुजंगलते
bhujaṁgalate
|
भुजंगलताः
bhujaṁgalatāḥ
|
Instrumental |
भुजंगलतया
bhujaṁgalatayā
|
भुजंगलताभ्याम्
bhujaṁgalatābhyām
|
भुजंगलताभिः
bhujaṁgalatābhiḥ
|
Dativo |
भुजंगलतायै
bhujaṁgalatāyai
|
भुजंगलताभ्याम्
bhujaṁgalatābhyām
|
भुजंगलताभ्यः
bhujaṁgalatābhyaḥ
|
Ablativo |
भुजंगलतायाः
bhujaṁgalatāyāḥ
|
भुजंगलताभ्याम्
bhujaṁgalatābhyām
|
भुजंगलताभ्यः
bhujaṁgalatābhyaḥ
|
Genitivo |
भुजंगलतायाः
bhujaṁgalatāyāḥ
|
भुजंगलतयोः
bhujaṁgalatayoḥ
|
भुजंगलतानाम्
bhujaṁgalatānām
|
Locativo |
भुजंगलतायाम्
bhujaṁgalatāyām
|
भुजंगलतयोः
bhujaṁgalatayoḥ
|
भुजंगलतासु
bhujaṁgalatāsu
|