Sanskrit tools

Sanskrit declension


Declension of भुजंगसंगता bhujaṁgasaṁgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगसंगता bhujaṁgasaṁgatā
भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगताः bhujaṁgasaṁgatāḥ
Vocative भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगताः bhujaṁgasaṁgatāḥ
Accusative भुजंगसंगताम् bhujaṁgasaṁgatām
भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगताः bhujaṁgasaṁgatāḥ
Instrumental भुजंगसंगतया bhujaṁgasaṁgatayā
भुजंगसंगताभ्याम् bhujaṁgasaṁgatābhyām
भुजंगसंगताभिः bhujaṁgasaṁgatābhiḥ
Dative भुजंगसंगतायै bhujaṁgasaṁgatāyai
भुजंगसंगताभ्याम् bhujaṁgasaṁgatābhyām
भुजंगसंगताभ्यः bhujaṁgasaṁgatābhyaḥ
Ablative भुजंगसंगतायाः bhujaṁgasaṁgatāyāḥ
भुजंगसंगताभ्याम् bhujaṁgasaṁgatābhyām
भुजंगसंगताभ्यः bhujaṁgasaṁgatābhyaḥ
Genitive भुजंगसंगतायाः bhujaṁgasaṁgatāyāḥ
भुजंगसंगतयोः bhujaṁgasaṁgatayoḥ
भुजंगसंगतानाम् bhujaṁgasaṁgatānām
Locative भुजंगसंगतायाम् bhujaṁgasaṁgatāyām
भुजंगसंगतयोः bhujaṁgasaṁgatayoḥ
भुजंगसंगतासु bhujaṁgasaṁgatāsu