| Singular | Dual | Plural |
Nominative |
भुजंगसंगता
bhujaṁgasaṁgatā
|
भुजंगसंगते
bhujaṁgasaṁgate
|
भुजंगसंगताः
bhujaṁgasaṁgatāḥ
|
Vocative |
भुजंगसंगते
bhujaṁgasaṁgate
|
भुजंगसंगते
bhujaṁgasaṁgate
|
भुजंगसंगताः
bhujaṁgasaṁgatāḥ
|
Accusative |
भुजंगसंगताम्
bhujaṁgasaṁgatām
|
भुजंगसंगते
bhujaṁgasaṁgate
|
भुजंगसंगताः
bhujaṁgasaṁgatāḥ
|
Instrumental |
भुजंगसंगतया
bhujaṁgasaṁgatayā
|
भुजंगसंगताभ्याम्
bhujaṁgasaṁgatābhyām
|
भुजंगसंगताभिः
bhujaṁgasaṁgatābhiḥ
|
Dative |
भुजंगसंगतायै
bhujaṁgasaṁgatāyai
|
भुजंगसंगताभ्याम्
bhujaṁgasaṁgatābhyām
|
भुजंगसंगताभ्यः
bhujaṁgasaṁgatābhyaḥ
|
Ablative |
भुजंगसंगतायाः
bhujaṁgasaṁgatāyāḥ
|
भुजंगसंगताभ्याम्
bhujaṁgasaṁgatābhyām
|
भुजंगसंगताभ्यः
bhujaṁgasaṁgatābhyaḥ
|
Genitive |
भुजंगसंगतायाः
bhujaṁgasaṁgatāyāḥ
|
भुजंगसंगतयोः
bhujaṁgasaṁgatayoḥ
|
भुजंगसंगतानाम्
bhujaṁgasaṁgatānām
|
Locative |
भुजंगसंगतायाम्
bhujaṁgasaṁgatāyām
|
भुजंगसंगतयोः
bhujaṁgasaṁgatayoḥ
|
भुजंगसंगतासु
bhujaṁgasaṁgatāsu
|