Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भुजंगसंगता bhujaṁgasaṁgatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगसंगता bhujaṁgasaṁgatā
भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगताः bhujaṁgasaṁgatāḥ
Vocativo भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगताः bhujaṁgasaṁgatāḥ
Acusativo भुजंगसंगताम् bhujaṁgasaṁgatām
भुजंगसंगते bhujaṁgasaṁgate
भुजंगसंगताः bhujaṁgasaṁgatāḥ
Instrumental भुजंगसंगतया bhujaṁgasaṁgatayā
भुजंगसंगताभ्याम् bhujaṁgasaṁgatābhyām
भुजंगसंगताभिः bhujaṁgasaṁgatābhiḥ
Dativo भुजंगसंगतायै bhujaṁgasaṁgatāyai
भुजंगसंगताभ्याम् bhujaṁgasaṁgatābhyām
भुजंगसंगताभ्यः bhujaṁgasaṁgatābhyaḥ
Ablativo भुजंगसंगतायाः bhujaṁgasaṁgatāyāḥ
भुजंगसंगताभ्याम् bhujaṁgasaṁgatābhyām
भुजंगसंगताभ्यः bhujaṁgasaṁgatābhyaḥ
Genitivo भुजंगसंगतायाः bhujaṁgasaṁgatāyāḥ
भुजंगसंगतयोः bhujaṁgasaṁgatayoḥ
भुजंगसंगतानाम् bhujaṁgasaṁgatānām
Locativo भुजंगसंगतायाम् bhujaṁgasaṁgatāyām
भुजंगसंगतयोः bhujaṁgasaṁgatayoḥ
भुजंगसंगतासु bhujaṁgasaṁgatāsu