Sanskrit tools

Sanskrit declension


Declension of भुजंगाक्षी bhujaṁgākṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative भुजंगाक्षी bhujaṁgākṣī
भुजंगाक्ष्यौ bhujaṁgākṣyau
भुजंगाक्ष्यः bhujaṁgākṣyaḥ
Vocative भुजंगाक्षि bhujaṁgākṣi
भुजंगाक्ष्यौ bhujaṁgākṣyau
भुजंगाक्ष्यः bhujaṁgākṣyaḥ
Accusative भुजंगाक्षीम् bhujaṁgākṣīm
भुजंगाक्ष्यौ bhujaṁgākṣyau
भुजंगाक्षीः bhujaṁgākṣīḥ
Instrumental भुजंगाक्ष्या bhujaṁgākṣyā
भुजंगाक्षीभ्याम् bhujaṁgākṣībhyām
भुजंगाक्षीभिः bhujaṁgākṣībhiḥ
Dative भुजंगाक्ष्यै bhujaṁgākṣyai
भुजंगाक्षीभ्याम् bhujaṁgākṣībhyām
भुजंगाक्षीभ्यः bhujaṁgākṣībhyaḥ
Ablative भुजंगाक्ष्याः bhujaṁgākṣyāḥ
भुजंगाक्षीभ्याम् bhujaṁgākṣībhyām
भुजंगाक्षीभ्यः bhujaṁgākṣībhyaḥ
Genitive भुजंगाक्ष्याः bhujaṁgākṣyāḥ
भुजंगाक्ष्योः bhujaṁgākṣyoḥ
भुजंगाक्षीणाम् bhujaṁgākṣīṇām
Locative भुजंगाक्ष्याम् bhujaṁgākṣyām
भुजंगाक्ष्योः bhujaṁgākṣyoḥ
भुजंगाक्षीषु bhujaṁgākṣīṣu