| Singular | Dual | Plural |
Nominative |
भुजंगमा
bhujaṁgamā
|
भुजंगमे
bhujaṁgame
|
भुजंगमाः
bhujaṁgamāḥ
|
Vocative |
भुजंगमे
bhujaṁgame
|
भुजंगमे
bhujaṁgame
|
भुजंगमाः
bhujaṁgamāḥ
|
Accusative |
भुजंगमाम्
bhujaṁgamām
|
भुजंगमे
bhujaṁgame
|
भुजंगमाः
bhujaṁgamāḥ
|
Instrumental |
भुजंगमया
bhujaṁgamayā
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमाभिः
bhujaṁgamābhiḥ
|
Dative |
भुजंगमायै
bhujaṁgamāyai
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमाभ्यः
bhujaṁgamābhyaḥ
|
Ablative |
भुजंगमायाः
bhujaṁgamāyāḥ
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमाभ्यः
bhujaṁgamābhyaḥ
|
Genitive |
भुजंगमायाः
bhujaṁgamāyāḥ
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमानाम्
bhujaṁgamānām
|
Locative |
भुजंगमायाम्
bhujaṁgamāyām
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमासु
bhujaṁgamāsu
|