Sanskrit tools

Sanskrit declension


Declension of भुजंगमा bhujaṁgamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भुजंगमा bhujaṁgamā
भुजंगमे bhujaṁgame
भुजंगमाः bhujaṁgamāḥ
Vocative भुजंगमे bhujaṁgame
भुजंगमे bhujaṁgame
भुजंगमाः bhujaṁgamāḥ
Accusative भुजंगमाम् bhujaṁgamām
भुजंगमे bhujaṁgame
भुजंगमाः bhujaṁgamāḥ
Instrumental भुजंगमया bhujaṁgamayā
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमाभिः bhujaṁgamābhiḥ
Dative भुजंगमायै bhujaṁgamāyai
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमाभ्यः bhujaṁgamābhyaḥ
Ablative भुजंगमायाः bhujaṁgamāyāḥ
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमाभ्यः bhujaṁgamābhyaḥ
Genitive भुजंगमायाः bhujaṁgamāyāḥ
भुजंगमयोः bhujaṁgamayoḥ
भुजंगमानाम् bhujaṁgamānām
Locative भुजंगमायाम् bhujaṁgamāyām
भुजंगमयोः bhujaṁgamayoḥ
भुजंगमासु bhujaṁgamāsu