| Singular | Dual | Plural |
Nominativo |
भुजंगमा
bhujaṁgamā
|
भुजंगमे
bhujaṁgame
|
भुजंगमाः
bhujaṁgamāḥ
|
Vocativo |
भुजंगमे
bhujaṁgame
|
भुजंगमे
bhujaṁgame
|
भुजंगमाः
bhujaṁgamāḥ
|
Acusativo |
भुजंगमाम्
bhujaṁgamām
|
भुजंगमे
bhujaṁgame
|
भुजंगमाः
bhujaṁgamāḥ
|
Instrumental |
भुजंगमया
bhujaṁgamayā
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमाभिः
bhujaṁgamābhiḥ
|
Dativo |
भुजंगमायै
bhujaṁgamāyai
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमाभ्यः
bhujaṁgamābhyaḥ
|
Ablativo |
भुजंगमायाः
bhujaṁgamāyāḥ
|
भुजंगमाभ्याम्
bhujaṁgamābhyām
|
भुजंगमाभ्यः
bhujaṁgamābhyaḥ
|
Genitivo |
भुजंगमायाः
bhujaṁgamāyāḥ
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमानाम्
bhujaṁgamānām
|
Locativo |
भुजंगमायाम्
bhujaṁgamāyām
|
भुजंगमयोः
bhujaṁgamayoḥ
|
भुजंगमासु
bhujaṁgamāsu
|