Herramientas de sánscrito

Declinación del sánscrito


Declinación de भुजंगमा bhujaṁgamā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भुजंगमा bhujaṁgamā
भुजंगमे bhujaṁgame
भुजंगमाः bhujaṁgamāḥ
Vocativo भुजंगमे bhujaṁgame
भुजंगमे bhujaṁgame
भुजंगमाः bhujaṁgamāḥ
Acusativo भुजंगमाम् bhujaṁgamām
भुजंगमे bhujaṁgame
भुजंगमाः bhujaṁgamāḥ
Instrumental भुजंगमया bhujaṁgamayā
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमाभिः bhujaṁgamābhiḥ
Dativo भुजंगमायै bhujaṁgamāyai
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमाभ्यः bhujaṁgamābhyaḥ
Ablativo भुजंगमायाः bhujaṁgamāyāḥ
भुजंगमाभ्याम् bhujaṁgamābhyām
भुजंगमाभ्यः bhujaṁgamābhyaḥ
Genitivo भुजंगमायाः bhujaṁgamāyāḥ
भुजंगमयोः bhujaṁgamayoḥ
भुजंगमानाम् bhujaṁgamānām
Locativo भुजंगमायाम् bhujaṁgamāyām
भुजंगमयोः bhujaṁgamayoḥ
भुजंगमासु bhujaṁgamāsu