| Singular | Dual | Plural |
Nominative |
भुजंगममयी
bhujaṁgamamayī
|
भुजंगममय्यौ
bhujaṁgamamayyau
|
भुजंगममय्यः
bhujaṁgamamayyaḥ
|
Vocative |
भुजंगममयि
bhujaṁgamamayi
|
भुजंगममय्यौ
bhujaṁgamamayyau
|
भुजंगममय्यः
bhujaṁgamamayyaḥ
|
Accusative |
भुजंगममयीम्
bhujaṁgamamayīm
|
भुजंगममय्यौ
bhujaṁgamamayyau
|
भुजंगममयीः
bhujaṁgamamayīḥ
|
Instrumental |
भुजंगममय्या
bhujaṁgamamayyā
|
भुजंगममयीभ्याम्
bhujaṁgamamayībhyām
|
भुजंगममयीभिः
bhujaṁgamamayībhiḥ
|
Dative |
भुजंगममय्यै
bhujaṁgamamayyai
|
भुजंगममयीभ्याम्
bhujaṁgamamayībhyām
|
भुजंगममयीभ्यः
bhujaṁgamamayībhyaḥ
|
Ablative |
भुजंगममय्याः
bhujaṁgamamayyāḥ
|
भुजंगममयीभ्याम्
bhujaṁgamamayībhyām
|
भुजंगममयीभ्यः
bhujaṁgamamayībhyaḥ
|
Genitive |
भुजंगममय्याः
bhujaṁgamamayyāḥ
|
भुजंगममय्योः
bhujaṁgamamayyoḥ
|
भुजंगममयीनाम्
bhujaṁgamamayīnām
|
Locative |
भुजंगममय्याम्
bhujaṁgamamayyām
|
भुजंगममय्योः
bhujaṁgamamayyoḥ
|
भुजंगममयीषु
bhujaṁgamamayīṣu
|